1.5.6 Accharāsutta

“Accharāgaṇasaṅghuṭṭhaṃ,
pisācagaṇasevitaṃ;
Vanantaṃ mohanaṃ nāma,
kathaṃ yātrā bhavissatī”ti.

“Ujuko nāma so maggo,
abhayā nāma sā disā;
Ratho akūjano nāma,
dhammacakkehi saṃyuto.

Hirī tassa apālambo,
satyassa parivāraṇaṃ;
Dhammāhaṃ sārathiṃ brūmi,
sammādiṭṭhipurejavaṃ.

Yassa etādisaṃ yānaṃ,
itthiyā purisassa vā;
Sa ve etena yānena,
nibbānasseva santike”ti.

15
0

Comments