15.1.2 Udāyittheragāthā

“Manussabhūtaṃ sambuddhaṃ,
Attadantaṃ samāhitaṃ;
Iriyamānaṃ brahmapathe,
Cittassūpasame rataṃ.

Yaṃ manussā namassanti,
sabbadhammāna pāraguṃ;
Devāpi taṃ namassanti,
iti me arahato sutaṃ.

Sabbasaṃyojanātītaṃ,
vanā nibbanamāgataṃ;
Kāmehi nekkhammarataṃ,
muttaṃ selāva kañcanaṃ.

Sa ve accaruci nāgo,
himavāvaññe siluccaye;
Sabbesaṃ nāganāmānaṃ,
saccanāmo anuttaro.

Nāgaṃ vo kittayissāmi,
na hi āguṃ karoti so;
Soraccaṃ avihiṃsā ca,
pādā nāgassa te duve.

Sati ca sampajaññañca,
caraṇā nāgassa tepare;
Saddhāhattho mahānāgo,
upekkhāsetadantavā.

Sati gīvā siro paññā,
vīmaṃsā dhammacintanā;
Dhammakucchisamāvāso,
viveko tassa vāladhi.

So jhāyī assāsarato,
ajjhattaṃ susamāhito;
Gacchaṃ samāhito nāgo,
ṭhito nāgo samāhito.

Sayaṃ samāhito nāgo,
nisinnopi samāhito;
Sabbattha saṃvuto nāgo,
esā nāgassa sampadā.

Bhuñjati anavajjāni,
sāvajjāni na bhuñjati;
Ghāsamacchādanaṃ laddhā,
sannidhiṃ parivajjayaṃ.

Saṃyojanaṃ aṇuṃ thūlaṃ,
sabbaṃ chetvāna bandhanaṃ;
Yena yeneva gacchati,
anapekkhova gacchati.

Yathāpi udake jātaṃ,
puṇḍarīkaṃ pavaḍḍhati;
Nopalippati toyena,
sucigandhaṃ manoramaṃ.

Tatheva ca loke jāto,
buddho loke viharati;
Nopalippati lokena,
toyena padumaṃ yathā.

Mahāgini pajjalito,
anāhāropasammati;
Aṅgāresu ca santesu,
nibbutoti pavuccati.

Atthassāyaṃ viññāpanī,
upamā viññūhi desitā;
Viññissanti mahānāgā,
nāgaṃ nāgena desitaṃ.

Vītarāgo vītadoso,
Vītamoho anāsavo;
Sarīraṃ vijahaṃ nāgo,
Parinibbissatyanāsavo”ti.


…  Udāyī thero… .


Soḷasakanipāto niṭṭhito.


Tatruddānaṃ

Koṇḍañño ca udāyī ca,
therā dve te mahiddhikā;
Soḷasamhi nipātamhi,
gāthāyo dve ca tiṃsa cāti.

17
0

Comments