2.1.8 Dutiyaāhuneyyasutta

“Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti…pe…  anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sīlavā hoti…pe…  samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe…  diṭṭhiyā suppaṭividdhā; āraddhavīriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; āraññiko hoti pantasenāsano; aratiratisaho hoti, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati; bhayabheravasaho hoti, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṃ khayā…pe…  sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo…pe…  anuttaraṃ puññakkhettaṃ lokassā”ti.


Aṭṭhamaṃ.

15
0

Comments