16.1 Bandhujīvakattheraapadāna

“Candaṃva vimalaṃ suddhaṃ,
vippasannamanāvilaṃ;
Nandībhavaparikkhīṇaṃ,
tiṇṇaṃ loke visattikaṃ.

Nibbāpayantaṃ janataṃ,
Tiṇṇaṃ tārayataṃ varaṃ;
Muniṃ vanamhi jhāyantaṃ,
Ekaggaṃ susamāhitaṃ.

Bandhujīvakapupphāni,
lagetvā suttakenahaṃ;
Buddhassa abhiropayiṃ,
sikhino lokabandhuno.

Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ito sattamake kappe,
manujindo mahāyaso;
Samantacakkhu nāmāsi,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.


Bandhujīvakattherassāpadānaṃ paṭhamaṃ.

16
0

Comments