4.3 Āpattisamuṭṭhānagāthā

Samuṭṭhānā kāyikā anantadassinā,
Akkhātā lokahitena vivekadassinā;
Āpattiyo tena samuṭṭhitā kati,
Pucchāmi taṃ brūhi vibhaṅgakovida.

Samuṭṭhānā kāyikā anantadassinā,
Akkhātā lokahitena vivekadassinā;
Āpattiyo tena samuṭṭhitā pañca,
Etaṃ te akkhāmi vibhaṅgakovida.

Samuṭṭhānā vācasikā anantadassinā,
Akkhātā lokahitena vivekadassinā;
Āpattiyo tena samuṭṭhitā kati,
Pucchāmi taṃ brūhi vibhaṅgakovida.

Samuṭṭhānā vācasikā anantadassinā,
Akkhātā lokahitena vivekadassinā;
Āpattiyo tena samuṭṭhitā catasso,
Etaṃ te akkhāmi vibhaṅgakovida.

Samuṭṭhānā kāyikā vācasikā anantadassinā,
Akkhātā lokahitena vivekadassinā;
Āpattiyo tena samuṭṭhitā kati,
Pucchāmi taṃ brūhi vibhaṅgakovida.

Samuṭṭhānā kāyikā vācasikā anantadassinā,
Akkhātā lokahitena vivekadassinā;
Āpattiyo tena samuṭṭhitā pañca,
Etaṃ te akkhāmi vibhaṅgakovida.

Samuṭṭhānā kāyikā mānasikā anantadassinā,
Akkhātā lokahitena vivekadassinā;
Āpattiyo tena samuṭṭhitā kati,
Pucchāmi taṃ brūhi vibhaṅgakovida.

Samuṭṭhānā kāyikā mānasikā anantadassinā,
Akkhātā lokahitena vivekadassinā;
Āpattiyo tena samuṭṭhitā cha,
Etaṃ te akkhāmi vibhaṅgakovida.

Samuṭṭhānā vācasikā mānasikā anantadassinā,
Akkhātā lokahitena vivekadassinā;
Āpattiyo tena samuṭṭhitā kati,
Pucchāmi taṃ brūhi vibhaṅgakovida.

Samuṭṭhānā vācasikā mānasikā anantadassinā,
Akkhātā lokahitena vivekadassinā;
Āpattiyo tena samuṭṭhitā cha,
Etaṃ te akkhāmi vibhaṅgakovida.

Samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā,
Akkhātā lokahitena vivekadassinā;
Āpattiyo tena samuṭṭhitā kati,
Pucchāmi taṃ brūhi vibhaṅgakovida.

Samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā,
Akkhātā lokahitena vivekadassinā;
Āpattiyo tena samuṭṭhitā cha,
Etaṃ te akkhāmi vibhaṅgakovidāti.


Āpattisamuṭṭhānagāthā niṭṭhitā tatiyā.

21
0

Comments