46.1 Jagatidāyakattheraapadāna

“Dhammadassissa munino,
bodhiyā pādaputtame;
Pasannacitto sumano,
jagatiṃ kārayiṃ ahaṃ.

Darito pabbatato vā,
rukkhato patito ahaṃ;
Cuto patiṭṭhaṃ vindāmi,
jagatiyā idaṃ phalaṃ.

Na me corā vihesanti,
nātimaññanti khattiyā;
Sabbāmittetikkamāmi,
jagatiyā idaṃ phalaṃ.

Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Sabbattha pūjito homi,
jagatiyā idaṃ phalaṃ.

Aṭṭhārase kappasate,
jagatiṃ kārayiṃ ahaṃ;
Duggatiṃ nābhijānāmi,
jagatidānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā jagatidāyako thero imā gāthāyo abhāsitthāti.


Jagatidāyakattherassāpadānaṃ paṭhamaṃ.

16
0

Comments