26 Kassapabuddhavaṃsa

“Koṇāgamanassa aparena,
Sambuddho dvipaduttamo;
Kassapo nāma gottena,
Dhammarājā pabhaṅkaro.

Sañchaḍḍitaṃ kulamūlaṃ,
bahvannapānabhojanaṃ;
Datvāna yācake dānaṃ,
pūrayitvāna mānasaṃ;
Usabhova āḷakaṃ bhetvā,
patto sambodhimuttamaṃ.

Dhammacakkaṃ pavattente,
kassape lokanāyake;
Vīsakoṭisahassānaṃ,
paṭhamābhisamayo ahu.

Catumāsaṃ yadā buddho,
loke carati cārikaṃ;
Dasakoṭisahassānaṃ,
dutiyābhisamayo ahu.

Yamakaṃ vikubbanaṃ katvā,
ñāṇadhātuṃ pakittayi;
Pañcakoṭisahassānaṃ,
tatiyābhisamayo ahu.

Sudhammā devapure ramme,
tattha dhammaṃ pakittayi;
Tīṇikoṭisahassānaṃ,
devānaṃ bodhayī jino.

Naradevassa yakkhassa,
apare dhammadesane;
Etesānaṃ abhisamayā,
gaṇanāto asaṅkhiyā.

Tassāpi devadevassa,
eko āsi samāgamo;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.

Vīsabhikkhusahassānaṃ,
tadā āsi samāgamo;
Atikkantabhavantānaṃ,
hirisīlena tādinaṃ.

Ahaṃ tadā māṇavako,
jotipāloti vissuto;
Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū.

Lakkhaṇe itihāse ca,
sadhamme pāramiṃ gato;
Bhūmantalikkhakusalo,
katavijjo anāvayo.

Kassapassa bhagavato,
ghaṭīkāro nāmupaṭṭhāko;
Sagāravo sappatisso,
nibbuto tatiye phale.

Ādāya maṃ ghaṭīkāro,
upagañchi kassapaṃ jinaṃ;
Tassa dhammaṃ suṇitvāna,
pabbajiṃ tassa santike.

Āraddhavīriyo hutvā,
vattāvattesu kovido;
Na kvaci parihāyāmi,
pūresiṃ jinasāsanaṃ.

Yāvatā buddhabhaṇitaṃ,
navaṅgaṃ jinasāsanaṃ;
Sabbaṃ pariyāpuṇitvāna,
sobhayiṃ jinasāsanaṃ.

Mama acchariyaṃ disvā,
sopi buddho viyākari;
‘Imamhi bhaddake kappe,
ayaṃ buddho bhavissati.

Ahu kapilavhayā rammā,
nikkhamitvā tathāgato;
Padhānaṃ padahitvāna,
katvā dukkarakārikaṃ.

Ajapālarukkhamūle,
nisīditvā tathāgato;
Tattha pāyāsaṃ paggayha,
nerañjaramupehiti.

Nerañjarāya tīramhi,
pāyāsaṃ paribhuñjiya;
Paṭiyattavaramaggena,
bodhimūlamupehiti.

Tato padakkhiṇaṃ katvā,
bodhimaṇḍaṃ anuttaro;
Aparājitaṭṭhānamhi,
bodhipallaṅkamuttame;
Pallaṅkena nisīditvā,
bujjhissati mahāyaso.

Imassa janikā mātā,
māyā nāma bhavissati;
Pitā suddhodano nāma,
ayaṃ hessati gotamo.

Anāsavā vītarāgā,
santacittā samāhitā;
Kolito upatisso ca,
aggā hessanti sāvakā;
Ānando nāmupaṭṭhāko,
upaṭṭhissatimaṃ jinaṃ.

Khemā uppalavaṇṇā ca,
aggā hessanti sāvikā;
Anāsavā santacittā,
vītarāgā samāhitā;
Bodhi tassa bhagavato,
assatthoti pavuccati.

Citto hatthāḷavako ca,
aggā hessantupaṭṭhakā;
Nandamātā ca uttarā,
aggā hessantupaṭṭhikā’.

Idaṃ sutvāna vacanaṃ,
assamassa mahesino;
Āmoditā naramarū,
buddhabījaṃ kira ayaṃ.

Ukkuṭṭhisaddā pavattanti,
apphoṭenti hasanti ca;
Katañjalī namassanti,
dasasahassī sadevakā.

‘Yadimassa lokanāthassa,
virajjhissāma sāsanaṃ;
Anāgatamhi addhāne,
hessāma sammukhā imaṃ.

Yathā manussā nadiṃ tarantā,
Paṭititthaṃ virajjhiya;
Heṭṭhā titthe gahetvāna,
Uttaranti mahānadiṃ.

Evamevaṃ mayaṃ sabbe,
yadi muñcāmimaṃ jinaṃ;
Anāgatamhi addhāne,
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.

Evamahaṃ saṃsaritvā,
parivajjento anācaraṃ;
Dukkarañca kataṃ mayhaṃ,
bodhiyāyeva kāraṇā.

Nagaraṃ bārāṇasī nāma,
kikī nāmāsi khattiyo;
Vasate tattha nagare,
sambuddhassa mahākulaṃ.

Brāhmaṇo brahmadattova,
āsi buddhassa so pitā;
Dhanavatī nāma janikā,
kassapassa mahesino.

Duve vassasahassāni,
agāraṃ ajjha so vasi;
Haṃso yaso sirinando,
tayo pāsādamuttamā.

Tisoḷasasahassāni,
Nāriyo samalaṅkatā;
Sunandā nāma sā nārī,
Vijitaseno nāma atrajo.

Nimitte caturo disvā,
pāsādenābhinikkhami;
Sattāhaṃ padhānacāraṃ,
acarī purisuttamo.

Brahmunā yācito santo,
kassapo lokanāyako;
Vatti cakkaṃ mahāvīro,
migadāye naruttamo.

Tisso ca bhāradvājo ca,
ahesuṃ aggasāvakā;
Sabbamitto nāmupaṭṭhāko,
kassapassa mahesino.

Anuḷā uruvelā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
nigrodhoti pavuccati.

Sumaṅgalo ghaṭikāro ca,
ahesuṃ aggupaṭṭhakā;
Vicitasenā bhaddā ca,
ahesuṃ aggupaṭṭhikā.

Uccattanena so buddho,
vīsatiratanuggato;
Vijjulaṭṭhīva ākāse,
candova gahapūrito.

Vīsativassasahassāni,
āyu tassa mahesino;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Dhammataḷākaṃ māpayitvā,
sīlaṃ datvā vilepanaṃ;
Dhammadussaṃ nivāsetvā,
dhammamālaṃ vibhajjiya.

Dhammavimalamādāsaṃ,
ṭhapayitvā mahājane;
Keci nibbānaṃ patthentā,
passantu me alaṅkaraṃ.

Sīlakañcukaṃ datvāna,
jhānakavacavammitaṃ;
Dhammacammaṃ pārupitvā,
datvā sannāhamuttamaṃ.

Satiphalakaṃ datvāna,
tikhiṇañāṇakuntimaṃ;
Dhammakhaggavaraṃ datvā,
sīlasaṃsaggamaddanaṃ.

Tevijjābhūsanaṃ datvāna,
āveḷaṃ caturo phale;
Chaḷabhiññābharaṇaṃ datvā,
dhammapupphapiḷandhanaṃ.

Saddhammapaṇḍaracchattaṃ,
datvā pāpanivāraṇaṃ;
Māpayitvābhayaṃ pupphaṃ,
nibbuto so sasāvako.

Eso hi sammāsambuddho,
appameyyo durāsado;
Eso hi dhammaratano,
svākkhāto ehipassiko.

Eso hi saṃgharatano,
suppaṭipanno anuttaro;
Sabbaṃ tamantarahitaṃ,
nanu rittā sabbasaṅkhārā.

Mahākassapo jino satthā,
Setabyārāmamhi nibbuto;
Tatthevassa jinathūpo,
_Yojanubbedhamuggato”ti. _


Kassapassa bhagavato vaṃso catuvīsatimo.

17
0

Comments