16.10 Kumudadāyakattheraapadāna

“Himavantassāvidūre,
mahājātassaro ahu;
Padumuppalasañchanno,
puṇḍarīkasamotthaṭo.

Kukuttho nāma nāmena,
tatthāsiṃ sakuṇo tadā;
Sīlavā buddhisampanno,
puññāpuññesu kovido.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Jātassarassāvidūre,
sañcarittha mahāmuni.

Jalajaṃ kumudaṃ chetvā,
upanesiṃ mahesino;
Mama saṅkappamaññāya,
paṭiggahi mahāmuni.

Tañca dānaṃ daditvāna,
sukkamūlena codito;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.

Soḷaseto kappasate,
āsuṃ varuṇanāmakā;
Aṭṭha ete janādhipā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā kumudadāyako thero imā gāthāyo abhāsitthāti.


Kumudadāyakattherassāpadānaṃ dasamaṃ.


Bandhujīvakavaggo soḷasamo.


Tassuddānaṃ

Bandhujīvo tambapupphī,
vīthikakkārupupphiyo;
Mandāravo kadambī ca,
sūlako nāgapupphiyo;
Punnāgo komudī gāthā,
chappaññāsa pakittitāti.

16
0

Comments