1.8.6 Najīratisutta

“Kiṃ jīrati kiṃ na jīrati,
kiṃsu uppathoti vuccati;
Kiṃsu dhammānaṃ paripantho,
kiṃsu rattindivakkhayo;
Kiṃ malaṃ brahmacariyassa,
kiṃ sinānamanodakaṃ.

Kati lokasmiṃ chiddāni,
yattha vittaṃ na tiṭṭhati;
Bhagavantaṃ puṭṭhumāgamma,
kathaṃ jānemu taṃ mayan”ti.

“Rūpaṃ jīrati maccānaṃ,
nāmagottaṃ na jīrati;
Rāgo uppathoti vuccati.

Lobho dhammānaṃ paripantho,
Vayo rattindivakkhayo;
Itthī malaṃ brahmacariyassa,
Etthāyaṃ sajjate pajā;
Tapo ca brahmacariyañca,
Taṃ sinānamanodakaṃ.

Cha lokasmiṃ chiddāni,
yattha vittaṃ na tiṭṭhati;
Ālasyañca pamādo ca,
anuṭṭhānaṃ asaṃyamo;
Niddā tandī ca te chidde,
sabbaso taṃ vivajjaye”ti.

15
0

Comments