1 Saṅgahavāra
Yaṃ loko pūjayate,
Salokapālo sadā namassati ca;
Tasseta sāsanavaraṃ,
Vidūhi ñeyyaṃ naravarassa.
Dvādasa padāni suttaṃ,
Taṃ sabbaṃ byañjanañca attho ca;
Taṃ viññeyyaṃ ubhayaṃ,
Ko attho byañjanaṃ katamaṃ.
Soḷasahārā netti,
Pañcanayā sāsanassa pariyeṭṭhi;
Aṭṭhārasamūlapadā,
Mahakaccānena niddiṭṭhā.
Hārā byañjanavicayo,
Suttassa nayā tayo ca suttattho;
Ubhayaṃ pariggahītaṃ,
Vuccati suttaṃ yathāsuttaṃ.
Yā ceva desanā yañca,
Desitaṃ ubhayameva viññeyyaṃ;
Tatrāyamānupubbī,
Navavidhasuttantapariyeṭṭhīti.
Saṅgahavāro.
170