20.5 Aṅkolakattheraapadāna

“Aṅkolaṃ pupphitaṃ disvā,
mālāvaraṃ sakosakaṃ;
Ocinitvāna taṃ pupphaṃ,
agamaṃ buddhasantikaṃ.

Siddhattho tamhi samaye,
patilīno mahāmuni;
Muhuttaṃ paṭimānetvā,
guhāyaṃ pupphamokiriṃ.

Catunnavutito kappe,
Yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
Pupphadānassidaṃ phalaṃ.

Chattiṃsamhi ito kappe,
āseko devagajjito;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā aṅkolako thero imā gāthāyo abhāsitthāti.


Aṅkolakattherassāpadānaṃ pañcamaṃ.

16
0

Comments