2.1.4 Kakkaṭakarasadāyakavimānavatthu

“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca,
Nāriyo ca naccanti suvaṇṇachannā.

Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.

Pucchāmi taṃ deva mahānubhāva,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi,
yassa kammassidaṃ phalaṃ.

“Satisamuppādakaro,
dvāre kakkaṭako ṭhito;
Niṭṭhito jātarūpassa,
sobhati dasapādako.

Tena metādiso vaṇṇo,
tena me idha mijjhati;
Uppajjanti ca me bhogā,
ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,
Manussabhūto yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvo,
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Kakkaṭakarasadāyakavimānaṃ catutthaṃ.

(Anantaraṃ pañcavimānaṃ yathā kakkaṭakarasadāyakavimānaṃ tathā vitthāretabbaṃ.)

15
0

Comments