22.7 Tālavaṇṭadāyakattheraapadāna

“Tālavaṇṭaṃ mayā dinnaṃ,
tissassādiccabandhuno;
Gimhanibbāpanatthāya,
pariḷāhopasantiyā.

Sannibbāpemi rāgaggiṃ,
dosaggiñca taduttariṃ;
Nibbāpemi ca mohaggiṃ,
tālavaṇṭassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.

Dvenavute ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
tālavaṇṭassidaṃ phalaṃ.

Tesaṭṭhimhi ito kappe,
mahānāmasanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tālavaṇṭadāyako thero imā gāthāyo abhāsitthāti.


Tālavaṇṭadāyakattherassāpadānaṃ sattamaṃ.

15
0

Comments