1.3 Sāriputtattheraapadāna

Atha therāpadānaṃ suṇātha—

“Himavantassa avidūre,
lambako nāma pabbato;
Assamo sukato mayhaṃ,
paṇṇasālā sumāpitā.

Uttānakūlā nadikā,
supatitthā manoramā;
Susuddhapulinākiṇṇā,
avidūre mamassamaṃ.

Asakkharā apabbhārā,
sādu appaṭigandhikā;
Sandatī nadikā tattha,
sobhayantā mamassamaṃ.

Kumbhīlā makarā cettha,
susumārā ca kacchapā;
Caranti nadiyā tattha,
sobhayantā mamassamaṃ.

Pāṭhīnā pāvusā macchā,
balajā muñjarohitā;
Vaggaḷā papatāyantā,
sobhayanti mamassamaṃ.

Ubho kūlesu nadiyā,
pupphino phalino dumā;
Ubhato abhilambantā,
sobhayanti mamassamaṃ.

Ambā sālā ca tilakā,
pāṭalī sinduvārakā;
Dibbagandhā sampavanti,
pupphitā mama assame.

Campakā saḷalā nīpā,
nāgapunnāgaketakā;
Dibbagandhā sampavanti,
pupphitā mama assame.

Atimuttā asokā ca,
bhaginīmālā ca pupphitā;
Aṅkolā bimbijālā ca,
pupphitā mama assame.

Ketakā kandali ceva,
godhukā tiṇasūlikā;
Dibbagandhaṃ sampavantā,
sobhayanti mamassamaṃ.

Kaṇikārā kaṇṇikā ca,
asanā ajjunā bahū;
Dibbagandhaṃ sampavantā,
sobhayanti mamassamaṃ.

Punnāgā giripunnāgā,
koviḷārā ca pupphitā;
Dibbagandhaṃ sampavantā,
sobhayanti mamassamaṃ.

Uddhālakā ca kuṭajā,
kadambā vakulā bahū;
Dibbagandhaṃ sampavantā,
sobhayanti mamassamaṃ.

Āḷakā isimuggā ca,
kadalimātuluṅgiyo;
Gandhodakena saṃvaḍḍhā,
phalāni dhārayanti te.

Aññe pupphanti padumā,
aññe jāyanti kesarī;
Aññe opupphā padumā,
pupphitā taḷāke tadā.

Gabbhaṃ gaṇhanti padumā,
niddhāvanti mulāḷiyo;
Siṅghāṭipattamākiṇṇā,
sobhanti taḷāke tadā.

Nayitā ambagandhī ca,
uttalī bandhujīvakā;
Dibbagandhā sampavanti,
pupphitā taḷāke tadā.

Pāṭhīnā pāvusā macchā,
balajā muñjarohitā;
Saṅgulā maggurā ceva,
vasanti taḷāke tadā.

Kumbhīlā susumārā ca,
tantigāhā ca rakkhasā;
Oguhā ajagarā ca,
vasanti taḷāke tadā.

Pārevatā ravihaṃsā,
cakkavākā nadīcarā;
Kokilā sukasāḷikā,
upajīvanti taṃ saraṃ.

Kukkutthakā kuḷīrakā,
vane pokkharasātakā;
Dindibhā suvapotā ca,
upajīvanti taṃ saraṃ.

Haṃsā koñcā mayūrā ca,
kokilā tambacūḷakā;
Pammakā jīvaṃjīvā ca,
upajīvanti taṃ saraṃ.

Kosikā poṭṭhasīsā ca,
kurarā senakā bahū;
Mahākāḷā ca sakuṇā,
upajīvanti taṃ saraṃ.

Pasadā ca varāhā ca,
camarā gaṇḍakā bahū;
Rohiccā sukapotā ca,
upajīvanti taṃ saraṃ.

Sīhabyagghā ca dīpī ca,
acchakokataracchakā;
Tidhā pabhinnamātaṅgā,
upajīvanti taṃ saraṃ.

Kinnarā vānarā ceva,
athopi vanakammikā;
Cetā ca luddakā ceva,
upajīvanti taṃ saraṃ.

Tindukāni piyālāni,
madhuke kāsumāriyo;
Dhuvaṃ phalāni dhārenti,
avidūre mamassamaṃ.

Kosambā saḷalā nimbā,
sāduphalasamāyutā;
Dhuvaṃ phalāni dhārenti,
avidūre mamassamaṃ.

Harītakā āmalakā,
ambajambuvibhītakā;
Kolā bhallātakā billā,
phalāni dhārayanti te.

Āluvā ca kaḷambā ca,
biḷālītakkaḷāni ca;
Jīvakā sutakā ceva,
bahukā mama assame.

Assamassāvidūramhi,
taḷākāsuṃ sunimmitā;
Acchodakā sītajalā,
supatitthā manoramā.

Padumuppalasañchannā,
puṇḍarīkasamāyutā;
Mandālakehi sañchannā,
dibbagandho pavāyati.

Evaṃ sabbaṅgasampanne,
pupphite phalite vane;
Sukate assame ramme,
viharāmi ahaṃ tadā.

Sīlavā vatasampanno,
jhāyī jhānarato sadā;
Pañcābhiññābalappatto,
suruci nāma tāpaso.

Catuvīsasahassāni,
sissā mayhaṃ upaṭṭhahuṃ;
Sabbeva brāhmaṇā ete,
jātimanto yasassino.

Lakkhaṇe itihāse ca,
sanighaṇṭusakeṭubhe;
Padakā veyyākaraṇā,
sadhamme pāramiṃ gatā.

Uppātesu nimittesu,
lakkhaṇesu ca kovidā;
Pathabyā bhūmantalikkhe,
mama sissā susikkhitā.

Appicchā nipakā ete,
appāhārā alolupā;
Lābhālābhena santuṭṭhā,
parivārenti maṃ sadā.

Jhāyī jhānaratā dhīrā,
santacittā samāhitā;
Ākiñcaññaṃ patthayantā,
parivārenti maṃ sadā.

Abhiññāpāramippattā,
pettike gocare ratā;
Antalikkhacarā dhīrā,
parivārenti maṃ sadā.

Saṃvutā chasu dvāresu,
anejā rakkhitindriyā;
Asaṃsaṭṭhā ca te dhīrā,
mama sissā durāsadā.

Pallaṅkena nisajjāya,
ṭhānacaṅkamanena ca;
Vītināmenti te rattiṃ,
mama sissā durāsadā.

Rajanīye na rajjanti,
dussanīye na dussare;
Mohanīye na muyhanti,
mama sissā durāsadā.

Iddhiṃ vīmaṃsamānā te,
vattanti niccakālikaṃ;
Pathaviṃ te pakampenti,
sārambhena durāsadā.

Kīḷamānā ca te sissā,
kīḷanti jhānakīḷitaṃ;
Jambuto phalamānenti,
mama sissā durāsadā.

Aññe gacchanti goyānaṃ,
aññe pubbavidehakaṃ;
Aññe ca uttarakuruṃ,
esanāya durāsadā.

Purato pesenti khāriṃ,
pacchato ca vajanti te;
Catuvīsasahassehi,
chāditaṃ hoti ambaraṃ.

Aggipākī anaggī ca,
dantodukkhalikāpi ca;
Asmena koṭṭitā keci,
pavattaphalabhojanā.

Udakorohaṇā keci,
sāyaṃ pāto sucīratā;
Toyābhisecanakarā,
mama sissā durāsadā.

Parūḷhakacchanakhalomā,
paṅkadantā rajassirā;
Gandhitā sīlagandhena,
mama sissā durāsadā.

Pātova sannipatitvā,
jaṭilā uggatāpanā;
Lābhālābhaṃ pakittetvā,
gacchanti ambare tadā.

Etesaṃ pakkamantānaṃ,
mahāsaddo pavattati;
Ajinacammasaddena,
muditā honti devatā.

Disodisaṃ pakkamanti,
antalikkhacarā isī;
Sake balenupatthaddhā,
te gacchanti yadicchakaṃ.

Pathavīkampakā ete,
sabbeva nabhacārino;
Uggatejā duppasahā,
sāgarova akhobhiyā.

Ṭhānacaṅkamino keci,
keci nesajjikā isī;
Pavattabhojanā keci,
mama sissā durāsadā.

Mettāvihārino ete,
hitesī sabbapāṇinaṃ;
Anattukkaṃsakā sabbe,
na te vambhenti kassaci.

Sīharājāvasambhītā,
gajarājāva thāmavā;
Durāsadā byagghāriva,
āgacchanti mamantike.

Vijjādharā devatā ca,
nāgagandhabbarakkhasā;
Kumbhaṇḍā dānavā garuḷā,
upajīvanti taṃ saraṃ.

Te jaṭākhāribharitā,
ajinuttaravāsanā;
Antalikkhacarā sabbe,
upajīvanti taṃ saraṃ.

Sadānucchavikā ete,
aññamaññaṃ sagāravā;
Catubbīsasahassānaṃ,
khipitasaddo na vijjati.

Pāde pādaṃ nikkhipantā,
appasaddā susaṃvutā;
Upasaṅkamma sabbeva,
sirasā vandare mamaṃ.

Tehi sissehi parivuto,
santehi ca tapassibhi;
Vasāmi assame tattha,
jhāyī jhānarato ahaṃ.

Isīnaṃ sīlagandhena,
pupphagandhena cūbhayaṃ;
Phalīnaṃ phalagandhena,
gandhito hoti assamo.

Rattindivaṃ na jānāmi,
arati me na vijjati;
Sake sisse ovadanto,
bhiyyo hāsaṃ labhāmahaṃ.

Pupphānaṃ pupphamānānaṃ,
phalānañca vipaccataṃ;
Dibbagandhā pavāyanti,
sobhayantā mamassamaṃ.

Samādhimhā vuṭṭhahitvā,
ātāpī nipako ahaṃ;
Khāribhāraṃ gahetvāna,
vanaṃ ajjhogahiṃ ahaṃ.

Uppāte supine cāpi,
Lakkhaṇesu susikkhito;
Pavattamānaṃ mantapadaṃ,
Dhārayāmi ahaṃ tadā.

Anomadassī bhagavā,
lokajeṭṭho narāsabho;
Vivekakāmo sambuddho,
himavantamupāgami.

Ajjhogāhetvā himavantaṃ,
aggo kāruṇiko muni;
Pallaṅkaṃ ābhujitvāna,
nisīdi purisuttamo.

Tamaddasāhaṃ sambuddhaṃ,
sappabhāsaṃ manoramaṃ;
Indīvaraṃva jalitaṃ,
ādittaṃva hutāsanaṃ.

Jalantaṃ dīparukkhaṃva,
vijjutaṃ gagane yathā;
Suphullaṃ sālarājaṃva,
addasaṃ lokanāyakaṃ.

Ayaṃ nāgo mahāvīro,
dukkhassantakaro muni;
Imaṃ dassanamāgamma,
sabbadukkhā pamuccare.

Disvānāhaṃ devadevaṃ,
lakkhaṇaṃ upadhārayiṃ;
Buddho nu kho na vā buddho,
handa passāmi cakkhumaṃ.

Sahassārāni cakkāni,
dissanti caraṇuttame;
Lakkhaṇānissa disvāna,
niṭṭhaṃ gacchiṃ tathāgate.

Sammajjaniṃ gahetvāna,
sammajjitvānahaṃ tadā;
Atha pupphe samānetvā,
buddhaseṭṭhaṃ apūjayiṃ.

Pūjayitvāna taṃ buddhaṃ,
oghatiṇṇamanāsavaṃ;
Ekaṃsaṃ ajinaṃ katvā,
namassiṃ lokanāyakaṃ.

Yena ñāṇena sambuddho,
viharati anāsavo;
Taṃ ñāṇaṃ kittayissāmi,
suṇātha mama bhāsato.

‘Samuddharasimaṃ lokaṃ,
sayambhū amitodaya;
Tava dassanamāgamma,
kaṅkhāsotaṃ taranti te.

Tuvaṃ satthā ca ketu ca,
dhajo yūpo ca pāṇinaṃ;
Parāyaṇo patiṭṭhā ca,
dīpo ca dvipaduttamo.

Sakkā samudde udakaṃ,
pametuṃ āḷhakena vā;
Na tveva tava sabbaññu,
ñāṇaṃ sakkā pametave.

Dhāretuṃ pathaviṃ sakkā,
ṭhapetvā tulamaṇḍale;
Na tveva tava sabbaññu,
ñāṇaṃ sakkā dharetave.

Ākāso minituṃ sakkā,
rajjuyā aṅgulena vā;
Na tveva tava sabbaññu,
ñāṇaṃ sakkā pametave.

Mahāsamudde udakaṃ,
pathavī cākhilājaṭaṃ;
Buddhañāṇaṃ upādāya,
upamāto na yujjare.

Sadevakassa lokassa,
cittaṃ yesaṃ pavattati;
Antojālagatā ete,
tava ñāṇamhi cakkhuma.

Yena ñāṇena pattosi,
kevalaṃ bodhimuttamaṃ;
Tena ñāṇena sabbaññu,
maddasī paratitthiye’.

Imā gāthā thavitvāna,
suruci nāma tāpaso;
Ajinaṃ pattharitvāna,
pathaviyaṃ nisīdi so.

‘Cullāsītisahassāni,
ajjhogāḷho mahaṇṇave;
Accuggato tāvadeva,
girirājā pavuccati.

Tāva accuggato neru,
āyato vitthato ca so;
Cuṇṇito aṇubhedena,
koṭisatasahassaso.

Lakkhe ṭhapiyamānamhi,
parikkhayamagacchatha;
Na tveva tava sabbaññu,
ñāṇaṃ sakkā pametave.

Sukhumacchikena jālena,
udakaṃ yo parikkhipe;
Ye keci udake pāṇā,
antojālagatā siyuṃ.

Tatheva hi mahāvīra,
ye keci puthutitthiyā;
Diṭṭhigahanapakkhandā,
parāmāsena mohitā.

Tava suddhena ñāṇena,
anāvaraṇadassinā;
Antojālagatā ete,
ñāṇaṃ te nātivattare’.

Bhagavā tamhi samaye,
anomadassī mahāyaso;
Vuṭṭhahitvā samādhimhā,
disaṃ olokayī jino.

Anomadassimunino,
Nisabho nāma sāvako;
Parivuto satasahassehi,
Santacittehi tādibhi.

Khīṇāsavehi suddhehi,
chaḷabhiññehi jhāyibhi;
Cittamaññāya buddhassa,
upesi lokanāyakaṃ.

Antalikkhe ṭhitā tattha,
padakkhiṇamakaṃsu te;
Namassantā pañjalikā,
otaruṃ buddhasantike.

Anomadassī bhagavā,
lokajeṭṭho narāsabho;
Bhikkhusaṃghe nisīditvā,
sītaṃ pātukarī jino.

Varuṇo nāmupaṭṭhāko,
anomadassissa satthuno;
Ekaṃsaṃ cīvaraṃ katvā,
apucchi lokanāyakaṃ.

‘Ko nu kho bhagavā hetu,
sitakammassa satthuno;
Na hi buddhā ahetūhi,
sitaṃ pātukaronti te’.

Anomadassī bhagavā,
lokajeṭṭho narāsabho;
Bhikkhumajjhe nisīditvā,
imaṃ gāthaṃ abhāsatha.

‘Yo maṃ pupphena pūjesi,
ñāṇañcāpi anutthavi;
Tamahaṃ kittayissāmi,
suṇotha mama bhāsato’.

Buddhassa giramaññāya,
sabbe devā samāgatā;
Saddhammaṃ sotukāmā te,
sambuddhamupasaṅkamuṃ.

Dasasu lokadhātūsu,
devakāyā mahiddhikā;
Saddhammaṃ sotukāmā te,
sambuddhamupasaṅkamuṃ.

‘Hatthī assā rathā pattī,
senā ca caturaṅginī;
Parivāressantimaṃ niccaṃ,
buddhapūjāyidaṃ phalaṃ.

Saṭṭhitūriyasahassāni,
bheriyo samalaṅkatā;
Upaṭṭhissantimaṃ niccaṃ,
buddhapūjāyidaṃ phalaṃ.

Soḷasitthisahassāni,
nāriyo samalaṅkatā;
Vicittavatthābharaṇā,
āmuttamaṇikuṇḍalā.

Aḷārapamhā hasulā,
susaññā tanumajjhimā;
Parivāressantimaṃ niccaṃ,
buddhapūjāyidaṃ phalaṃ.

Kappasatasahassāni,
devaloke ramissati;
Sahassakkhattuṃ cakkavattī,
rājā raṭṭhe bhavissati.

Sahassakkhattuṃ devindo,
devarajjaṃ karissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.

Pacchime bhavasampatte,
manussattaṃ gamissati;
Brāhmaṇī sāriyā nāma,
dhārayissati kucchinā.

Mātuyā nāmagottena,
paññāyissatiyaṃ naro;
Sāriputtoti nāmena,
tikkhapañño bhavissati.

Asītikoṭī chaḍḍetvā,
pabbajissatikiñcano;
Gavesanto santipadaṃ,
carissati mahiṃ imaṃ.

Apparimeyye ito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sāriputtoti nāmena,
hessati aggasāvako.

Ayaṃ bhāgīrathī gaṅgā,
himavantā pabhāvitā;
Mahāsamuddamappeti,
tappayantī mahodadhiṃ.

Tathevāyaṃ sāriputto,
sake tīsu visārado;
Paññāya pāramiṃ gantvā,
tappayissati pāṇine.

Himavantamupādāya,
sāgarañca mahodadhiṃ;
Etthantare yaṃ pulinaṃ,
gaṇanāto asaṅkhiyaṃ.

Tampi sakkā asesena,
saṅkhātuṃ gaṇanā yathā;
Na tveva sāriputtassa,
paññāyanto bhavissati.

Lakkhe ṭhapiyamānamhi,
khīye gaṅgāya vālukā;
Na tveva sāriputtassa,
paññāyanto bhavissati.

Mahāsamudde ūmiyo,
gaṇanāto asaṅkhiyā;
Tatheva sāriputtassa,
paññāyanto na hessati.

Ārādhayitvā sambuddhaṃ,
gotamaṃ sakyapuṅgavaṃ;
Paññāya pāramiṃ gantvā,
hessati aggasāvako.

Pavattitaṃ dhammacakkaṃ,
sakyaputtena tādinā;
Anuvattessati sammā,
vassento dhammavuṭṭhiyo.

Sabbametaṃ abhiññāya,
gotamo sakyapuṅgavo;
Bhikkhusaṃghe nisīditvā,
aggaṭṭhāne ṭhapessati’.

Aho me sukataṃ kammaṃ,
anomadassissa satthuno;
Yassāhaṃ kāraṃ katvāna,
sabbattha pāramiṃ gato.

Aparimeyye kataṃ kammaṃ,
phalaṃ dassesi me idha;
Sumutto saravegova,
kilese jhāpayiṃ ahaṃ.

Asaṅkhataṃ gavesanto,
nibbānaṃ acalaṃ padaṃ;
Vicinaṃ titthiye sabbe,
esāhaṃ saṃsariṃ bhave.

Yathāpi byādhito poso,
pariyeseyya osadhaṃ;
Vicineyya vanaṃ sabbaṃ,
byādhito parimuttiyā.

Asaṅkhataṃ gavesanto,
nibbānaṃ amataṃ padaṃ;
Abbokiṇṇaṃ pañcasataṃ,
pabbajiṃ isipabbajaṃ.

Jaṭābhārena bharito,
ajinuttaranivāsano;
Abhiññāpāramiṃ gantvā,
brahmalokaṃ agacchihaṃ.

Natthi bāhirake suddhi,
ṭhapetvā jinasāsanaṃ;
Ye keci buddhimā sattā,
sujjhanti jinasāsane.

Attakāramayaṃ etaṃ,
nayidaṃ itihītihaṃ;
Asaṅkhataṃ gavesanto,
kutitthe sañcariṃ ahaṃ.

Yathā sāratthiko poso,
kadaliṃ chetvāna phālaye;
Na tattha sāraṃ vindeyya,
sārena rittako hi so.

Tatheva titthiyā loke,
nānādiṭṭhī bahujjanā;
Asaṅkhatena rittāse,
sārena kadalī yathā.

Pacchime bhavasampatte,
brahmabandhu ahosahaṃ;
Mahābhogaṃ chaḍḍetvāna,
pabbajiṃ anagāriyaṃ”.


Paṭhamabhāṇavāraṃ.

“Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Brāhmaṇo sañcayo nāma,
tassa mūle vasāmahaṃ.

Sāvako te mahāvīra,
assaji nāma brāhmaṇo;
Durāsado uggatejo,
piṇḍāya caratī tadā.

Tamaddasāsiṃ sappaññaṃ,
muniṃ mone samāhitaṃ;
Santacittaṃ mahānāgaṃ,
suphullaṃ padumaṃ yathā.

Disvā me cittamuppajji,
sudantaṃ suddhamānasaṃ;
Usabhaṃ pavaraṃ vīraṃ,
arahāyaṃ bhavissati.

Pāsādiko iriyati,
abhirūpo susaṃvuto;
Uttame damathe danto,
amatadassī bhavissati.

Yannūnāhaṃ uttamatthaṃ,
puccheyyaṃ tuṭṭhamānasaṃ;
So me puṭṭho kathessati,
paṭipucchāmahaṃ tadā.

Piṇḍapātaṃ carantassa,
pacchato agamāsahaṃ;
Okāsaṃ paṭimānento,
pucchituṃ amataṃ padaṃ.

Vīthintare anuppattaṃ,
upagantvāna pucchahaṃ;
‘Kathaṃ gottosi tvaṃ vīra,
kassa sissosi mārisa’.

So me puṭṭho viyākāsi,
asambhītova kesarī;
‘Buddho loke samuppanno,
tassa sissomhi āvuso’.

‘Kīdisaṃ te mahāvīra,
anujāta mahāyasa;
Buddhassa sāsanaṃ dhammaṃ,
sādhu me kathayassu bho’.

So me puṭṭho kathī sabbaṃ,
gambhīraṃ nipuṇaṃ padaṃ;
Taṇhāsallassa hantāraṃ,
sabbadukkhāpanūdanaṃ.

‘Ye dhammā hetuppabhavā,
Tesaṃ hetuṃ tathāgato āha;
Tesañca yo nirodho,
Evaṃvādī mahāsamaṇo’.

Sohaṃ vissajjite pañhe,
paṭhamaṃ phalamajjhagaṃ;
Virajo vimalo āsiṃ,
sutvāna jinasāsanaṃ.

Sutvāna munino vākyaṃ,
passitvā dhammamuttamaṃ;
Pariyogāḷhasaddhammo,
imaṃ gāthamabhāsahaṃ.

‘Eseva dhammo yadi tāvadeva,
Paccabyatha padamasokaṃ;
Adiṭṭhaṃ abbhatītaṃ,
Bahukehi kappanahutehi’.

Svāhaṃ dhammaṃ gavesanto,
kutitthe sañcariṃ ahaṃ;
So me attho anuppatto,
kālo me nappamajjituṃ.

Tositohaṃ assajinā,
patvāna acalaṃ padaṃ;
Sahāyakaṃ gavesanto,
assamaṃ agamāsahaṃ.

Dūratova mamaṃ disvā,
sahāyo me susikkhito;
Iriyāpathasampanno,
idaṃ vacanamabravi.

‘Pasannamukhanettosi,
munibhāvova dissati;
Amatādhigato kacci,
nibbānamaccutaṃ padaṃ.

Subhānurūpo āyāsi,
āneñjakārito viya;
Dantova dantadamatho,
upasantosi brāhmaṇa’.

‘Amataṃ mayādhigataṃ,
sokasallāpanūdanaṃ;
Tvampi taṃ adhigacchesi,
gacchāma buddhasantikaṃ’.

Sādhūti so paṭissutvā,
sahāyo me susikkhito;
Hatthena hatthaṃ gaṇhitvā,
upagamma tavantikaṃ.

Ubhopi pabbajissāma,
sakyaputta tavantike;
Tava sāsanamāgamma,
viharāma anāsavā.

Kolito iddhiyā seṭṭho,
ahaṃ paññāya pārago;
Ubhova ekato hutvā,
sāsanaṃ sobhayāmase.

Apariyositasaṅkappo,
kutitthe sañcariṃ ahaṃ;
Tava dassanamāgamma,
saṅkappo pūrito mama.

Pathaviyaṃ patiṭṭhāya,
pupphanti samaye dumā;
Dibbagandhā sampavanti,
tosenti sabbapāṇinaṃ.

Tathevāhaṃ mahāvīra,
sakyaputta mahāyasa;
Sāsane te patiṭṭhāya,
samayesāmi pupphituṃ.

Vimuttipupphaṃ esanto,
bhavasaṃsāramocanaṃ;
Vimuttipupphalābhena,
tosemi sabbapāṇinaṃ.

Yāvatā buddhakhettamhi,
ṭhapetvāna mahāmuniṃ;
Paññāya sadiso natthi,
tava puttassa cakkhuma.

Suvinītā ca te sissā,
parisā ca susikkhitā;
Uttame damathe dantā,
parivārenti taṃ sadā.

Jhāyī jhānaratā dhīrā,
santacittā samāhitā;
Munī moneyyasampannā,
parivārenti taṃ sadā.

Appicchā nipakā dhīrā,
appāhārā alolupā;
Lābhālābhena santuṭṭhā,
parivārenti taṃ sadā.

Āraññikā dhutaratā,
jhāyino lūkhacīvarā;
Vivekābhiratā dhīrā,
parivārenti taṃ sadā.

Paṭipannā phalaṭṭhā ca,
sekhā phalasamaṅgino;
Āsīsakā uttamatthaṃ,
parivārenti taṃ sadā.

Sotāpannā ca vimalā,
sakadāgāmino ca ye;
Anāgāmī ca arahā,
parivārenti taṃ sadā.

Satipaṭṭhānakusalā,
bojjhaṅgabhāvanāratā;
Sāvakā te bahū sabbe,
parivārenti taṃ sadā.

Iddhipādesu kusalā,
samādhibhāvanāratā;
Sammappadhānānuyuttā,
parivārenti taṃ sadā.

Tevijjā chaḷabhiññā ca,
iddhiyā pāramiṃ gatā;
Paññāya pāramiṃ pattā,
parivārenti taṃ sadā.

Edisā te mahāvīra,
tava sissā susikkhitā;
Durāsadā uggatejā,
parivārenti taṃ sadā.

Tehi sissehi parivuto,
saññatehi tapassibhi;
Migarājāvasambhīto,
uḷurājāva sobhasi.

Pathaviyaṃ patiṭṭhāya,
ruhanti dharaṇīruhā;
Vepullataṃ pāpuṇanti,
phalañca dassayanti te.

Pathavīsadiso tvaṃsi,
sakyaputta mahāyasa;
Sāsane te patiṭṭhāya,
labhanti amataṃ phalaṃ.

Sindhu sarassatī ceva,
nadiyo candabhāgikā;
Gaṅgā ca yamunā ceva,
sarabhū ca atho mahī.

Etāsaṃ sandamānānaṃ,
sāgaro sampaṭicchati;
Jahanti purimaṃ nāmaṃ,
sāgaroteva ñāyati.

Tathevime catubbaṇṇā,
pabbajitvā tavantike;
Jahanti purimaṃ nāmaṃ,
buddhaputtāti ñāyare.

Yathāpi cando vimalo,
gacchaṃ ākāsadhātuyā;
Sabbe tāragaṇe loke,
ābhāya atirocati.

Tatheva tvaṃ mahāvīra,
parivuto devamānuse;
Ete sabbe atikkamma,
jalasi sabbadā tuvaṃ.

Gambhīre uṭṭhitā ūmī,
na velamativattare;
Sabbā velaṃva phusanti,
sañcuṇṇā vikiranti tā.

Tatheva titthiyā loke,
nānādiṭṭhī bahujjanā;
Dhammaṃ vāditukāmā te,
nātivattanti taṃ muniṃ.

Sace ca taṃ pāpuṇanti,
paṭivādehi cakkhuma;
Tavantikaṃ upāgantvā,
sañcuṇṇāva bhavanti te.

Yathāpi udake jātā,
kumudā mandālakā bahū;
Upalimpanti toyena,
kaddamakalalena ca.

Tatheva bahukā sattā,
loke jātā virūhare;
Aṭṭitā rāgadosena,
kaddame kumudaṃ yathā.

Yathāpi padumaṃ jalajaṃ,
jalamajjhe virūhati;
Na so limpati toyena,
parisuddho hi kesarī.

Tatheva tvaṃ mahāvīra,
loke jāto mahāmuni;
Nopalimpasi lokena,
toyena padumaṃ yathā.

Yathāpi rammake māse,
bahū pupphanti vārijā;
Nātikkamanti taṃ māsaṃ,
samayo pupphanāya so.

Tatheva tvaṃ mahāvīra,
pupphito te vimuttiyā;
Sāsanaṃ nātivattanti,
padumaṃ vārijaṃ yathā.

Supupphito sālarājā,
dibbagandhaṃ pavāyati;
Aññasālehi parivuto,
sālarājāva sobhati.

Tatheva tvaṃ mahāvīra,
buddhañāṇena pupphito;
Bhikkhusaṃghaparivuto,
sālarājāva sobhasi.

Yathāpi selo himavā,
osadho sabbapāṇinaṃ;
Nāgānaṃ asurānañca,
devatānañca ālayo.

Tatheva tvaṃ mahāvīra,
osadho viya pāṇinaṃ;
Tevijjā chaḷabhiññā ca,
iddhiyā pāramiṃ gatā.

Anusiṭṭhā mahāvīra,
tayā kāruṇikena te;
Ramanti dhammaratiyā,
vasanti tava sāsane.

Migarājā yathā sīho,
abhinikkhamma āsayā;
Catuddisānuviloketvā,
tikkhattuṃ abhinādati.

Sabbe migā uttasanti,
migarājassa gajjato;
Tathā hi jātimā eso,
pasū tāseti sabbadā.

Gajjato te mahāvīra,
vasudhā sampakampati;
Bodhaneyyāvabujjhanti,
tasanti mārakāyikā.

Tasanti titthiyā sabbe,
nadato te mahāmuni;
Kākā senāva vibbhantā,
migaraññā yathā migā.

Ye keci gaṇino loke,
satthāroti pavuccare;
Paramparāgataṃ dhammaṃ,
desenti parisāya te.

Na hevaṃ tvaṃ mahāvīra,
dhammaṃ desesi pāṇinaṃ;
Sāmaṃ saccāni bujjhitvā,
kevalaṃ bodhipakkhiyaṃ.

Āsayānusayaṃ ñatvā,
indriyānaṃ balābalaṃ;
Bhabbābhabbe viditvāna,
mahāmeghova gajjasi.

Cakkavāḷapariyantā,
nisinnā parisā bhave;
Nānādiṭṭhī vicinantā,
vimaticchedanāya taṃ.

Sabbesaṃ cittamaññāya,
opammakusalo muni;
Ekaṃ pañhaṃ kathentova,
vimatiṃ chindasi pāṇinaṃ.

Upatissasadiseheva,
vasudhā pūritā bhave;
Sabbeva te pañjalikā,
kittayuṃ lokanāyakaṃ.

Kappaṃ vā te kittayantā,
nānāvaṇṇehi kittayuṃ;
Parimetuṃ na sakkeyyuṃ,
appameyyo tathāgato.

Yathāsakena thāmena,
kittito hi mayā jino;
Kappakoṭīpi kittentā,
evamevaṃ pakittayuṃ.

Sace hi koci devo vā,
manusso vā susikkhito;
Pametuṃ parikappeyya,
vighātaṃva labheyya so.

Sāsane te patiṭṭhāya,
sakyaputta mahāyasa;
Paññāya pāramiṃ gantvā,
viharāmi anāsavo.

Titthiye sampamaddāmi,
vattemi jinasāsanaṃ;
Dhammasenāpati ajja,
sakyaputtassa sāsane.

Aparimeyye kataṃ kammaṃ,
phalaṃ dassesi me idha;
Sukhitto saravegova,
kilese jhāpayī mama.

Yo koci manujo bhāraṃ,
dhāreyya matthake sadā;
Bhārena dukkhito assa,
bhārehi bharito tathā.

Ḍayhamāno tīhaggīhi,
bhavesu saṃsariṃ ahaṃ;
Bharito bhavabhārena,
giriṃ uccārito yathā.

Oropito ca me bhāro,
bhavā ugghāṭitā mayā;
Karaṇīyaṃ kataṃ sabbaṃ,
sakyaputtassa sāsane.

Yāvatā buddhakhettamhi,
ṭhapetvā sakyapuṅgavaṃ;
Ahaṃ aggomhi paññāya,
sadiso me na vijjati.

Samādhimhi sukusalo,
iddhiyā pāramiṃ gato;
Icchamāno cahaṃ ajja,
sahassaṃ abhinimmine.

Anupubbavihārassa,
vasībhūto mahāmuni;
Kathesi sāsanaṃ mayhaṃ,
nirodho sayanaṃ mama.

Dibbacakkhu visuddhaṃ me,
samādhikusalo ahaṃ;
Sammappadhānānuyutto,
bojjhaṅgabhāvanārato.

Sāvakena hi pattabbaṃ,
sabbameva kataṃ mayā;
Lokanāthaṃ ṭhapetvāna,
sadiso me na vijjati.

Samāpattīnaṃ kusalo,
Jhānavimokkhāna khippapaṭilābhī;
Bojjhaṅgabhāvanārato,
Sāvakaguṇapāramigatosmi.

Sāvakaguṇenapi phussena,
Buddhiyā parisuttamabhāravā;
Yaṃ saddhāsaṅgahitaṃ cittaṃ,
Sadā sabrahmacārīsu.

Uddhatavisova sappo,
Chinnavisāṇova usabho;
Nikkhittamānadappova,
Upemi garugāravena gaṇaṃ.

Yadi rūpinī bhaveyya,
Paññā me vasumatīpi na sameyya;
Anomadassissa bhagavato,
Phalametaṃ ñāṇathavanāya.

Pavattitaṃ dhammacakkaṃ,
sakyaputtena tādinā;
Anuvattemahaṃ sammā,
ñāṇathavanāyidaṃ phalaṃ.

Mā me kadāci pāpiccho,
kusīto hīnavīriyo;
Appassuto anācāro,
sameto ahu katthaci.

Bahussuto ca medhāvī,
sīlesu susamāhito;
Cetosamathānuyutto,
api muddhani tiṭṭhatu.

Taṃ vo vadāmi bhaddante,
yāvantettha samāgatā;
Appicchā hotha santuṭṭhā,
jhāyī jhānaratā sadā.

Yamahaṃ paṭhamaṃ disvā,
virajo vimalo ahuṃ;
So me ācariyo dhīro,
assaji nāma sāvako.

Tassāhaṃ vāhasā ajja,
dhammasenāpatī ahuṃ;
Sabbattha pāramiṃ patvā,
viharāmi anāsavo.

Yo me ācariyo āsi,
assaji nāma sāvako;
Yassaṃ disāyaṃ vasati,
ussīsamhi karomahaṃ.

Mama kammaṃ saritvāna,
gotamo sakyapuṅgavo;
Bhikkhusaṃghe nisīditvā,
aggaṭṭhāne ṭhapesi maṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
buddhaseṭṭhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sāriputto thero imā gāthāyo abhāsitthāti.


Sāriputtattherassāpadānaṃ paṭhamaṃ.

15
0

Comments