4.6.4 Padasutta

“Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ—  mahantattena; evameva kho, bhikkhave, yāni kānici padāni bodhāya saṃvattanti, paññindriyaṃ padaṃ tesaṃ aggamakkhāyati, yadidaṃ—  bodhāya. Katamāni ca, bhikkhave, padāni bodhāya saṃvattanti? Saddhindriyaṃ, bhikkhave, padaṃ, taṃ bodhāya saṃvattati; vīriyindriyaṃ padaṃ, taṃ bodhāya saṃvattati; satindriyaṃ padaṃ, taṃ bodhāya saṃvattati; samādhindriyaṃ padaṃ, taṃ bodhāya saṃvattati; paññindriyaṃ padaṃ, taṃ bodhāya saṃvattati. Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ—  mahantattena; evameva kho, bhikkhave, yāni kānici padāni bodhāya saṃvattanti, paññindriyaṃ padaṃ tesaṃ aggamakkhāyati, yadidaṃ—  bodhāyā”ti.


Catutthaṃ.

15
0

Comments