1.7.5.2 Dutiyaanāhaṭasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhuñjamānā sabbaṃ hatthaṃ mukhe pakkhipanti…pe… .
**“Na bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipissāmīti sikkhā karaṇīyā”**ti. (42:187)
Na bhuñjamānena sabbo hattho mukhe pakkhipitabbo. Yo anādariyaṃ paṭicca bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipati, āpatti dukkaṭassa.
Anāpatti— asañcicca…pe… ādikammikassāti.
Dutiyasikkhāpadaṃ niṭṭhitaṃ.
150