1.7.5.2 Dutiyaanāhaṭasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhuñjamānā sabbaṃ hatthaṃ mukhe pakkhipanti…pe… .

**“Na bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipissāmīti sikkhā karaṇīyā”**ti. (42:187)

Na bhuñjamānena sabbo hattho mukhe pakkhipitabbo. Yo anādariyaṃ paṭicca bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipati, āpatti dukkaṭassa.

Anāpatti— asañcicca…pe… ādikammikassāti.


Dutiyasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments