4.5.1 Kaṇḍarījātaka

Narānamārāmakarāsu nārisu,
Anekacittāsu aniggahāsu ca;
Sabbattha nāpītikarāpi ce siyā,
Na vissase titthasamā hi nāriyo.

“Yaṃ ve disvā kaṇḍarīkinnarānaṃ,
Sabbitthiyo na ramanti agāre;
Taṃ tādisaṃ maccaṃ cajitvā bhariyā,
Aññaṃ disvā purisaṃ pīṭhasappiṃ”.

“Bakassa ca bāvarikassa rañño,
Accantakāmānugatassa bhariyā;
Avācarī paṭṭhavasānugassa,
Kaṃ vāpi itthī nāticare tadaññaṃ”.

“Piṅgiyānī sabbalokissarassa,
Rañño piyā brahmadattassa bhariyā;
Avācarī paṭṭhavasānugassa,
Taṃ vāpi sā nājjhagā kāmakāminī”ti.


Kaṇḍarījātakaṃ paṭhamaṃ.

16
0

Comments