2.2.8 Uddhambhāgiyasutta

“Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā—  imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.

Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya…pe…  ime cattāro satipaṭṭhānā bhāvetabbā”ti.


Aṭṭhamaṃ.

15
0

Comments