3.5.1 Anuloma

»  Yo cakkhundriyaṃ parijānāti so domanassindriyaṃ pajahissatīti? No.

«  Yo vā pana domanassindriyaṃ pajahissati so cakkhundriyaṃ parijānātīti? No.

»  Yo cakkhundriyaṃ parijānāti so anaññātaññassāmītindriyaṃ bhāvessatīti? No.

«  Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so cakkhundriyaṃ parijānātīti? No.

»  Yo cakkhundriyaṃ parijānāti so aññindriyaṃ bhāvessatīti? No.

«  Yo vā pana aññindriyaṃ bhāvessati so cakkhundriyaṃ parijānātīti? No.

»  Yo cakkhundriyaṃ parijānāti so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

«  Yo vā pana aññātāvindriyaṃ sacchikarissati so cakkhundriyaṃ parijānātīti?

Satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca cakkhundriyaṃ parijānanti. Aggamaggasamaṅgī aññātāvindriyañca sacchikarissati cakkhundriyañca parijānāti. (Cakkhundriyamūlakaṃ.)

»  Yo domanassindriyaṃ pajahati so anaññātaññassāmītindriyaṃ bhāvessatīti? No.

«  Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so domanassindriyaṃ pajahatīti? No.

»  Yo domanassindriyaṃ pajahati so aññindriyaṃ bhāvessatīti? Āmantā.

«  Yo vā pana aññindriyaṃ bhāvessati so domanassindriyaṃ pajahatīti?

Cha puggalā aññindriyaṃ bhāvessanti, no ca domanassindriyaṃ pajahanti anāgāmimaggasamaṅgī aññindriyañca bhāvessati, domanassindriyañca pajahati.

»  Yo domanassindriyaṃ pajahati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

«  Yo vā pana aññātāvindriyaṃ sacchikarissati so domanassindriyaṃ pajahatīti?

Satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca domanassindriyaṃ pajahanti. Anāgāmimaggasamaṅgī aññātāvindriyañca sacchikarissati domanassindriyañca pajahati. (Domanassindriyamūlakaṃ.)

»  Yo anaññātaññassāmītindriyaṃ bhāveti so aññindriyaṃ bhāvessatīti? Āmantā.

«  Yo vā pana aññindriyaṃ bhāvessati so anaññātaññassāmītindriyaṃ bhāvetīti?

Cha puggalā aññindriyaṃ bhāvessanti, no ca anaññātaññassāmītindriyaṃ bhāventi. Aṭṭhamako aññindriyañca bhāvessati anaññātaññassāmītindriyañca bhāveti.

»  Yo anaññātaññassāmītindriyaṃ bhāveti so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

«  Yo vā pana aññātāvindriyaṃ sacchikarissati so anaññātaññassāmītindriyaṃ bhāvetīti?

Satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca anaññātaññassāmītindriyaṃ bhāventi. Aṭṭhamako aññātāvindriyañca sacchikarissati anaññātaññassāmītindriyañca bhāveti. (Anaññātaññassāmītindriyamūlakaṃ.)

»  Yo aññindriyaṃ bhāveti so aññātāvindriyaṃ sacchikarissatīti? Āmantā.

«  Yo vā pana aññātāvindriyaṃ sacchikarissati so aññindriyaṃ bhāvetīti?

Pañca puggalā aññātāvindriyaṃ sacchikarissanti, no ca aññindriyaṃ bhāventi. Tayo maggasamaṅgino aññātāvindriyañca sacchikarissanti aññindriyañca bhāventi. (Aññindriyamūlakaṃ.)

15
0

Comments