2.4.1 Samaṇasutta
“Tīṇimāni, bhikkhave, samaṇassa samaṇiyāni samaṇakaraṇīyāni. Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānaṃ— imāni kho, bhikkhave, tīṇi samaṇassa samaṇiyāni samaṇakaraṇīyāni.
Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ— ‘tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo no chando bhavissati adhicittasikkhāsamādāne, tibbo no chando bhavissati adhipaññāsikkhāsamādāne’ti. Evañhi vo, bhikkhave, sikkhitabban”ti.
Paṭhamaṃ.
150