30.10 Anusaṃsāvakattheraapadāna

“Piṇḍāya caramānāhaṃ,
vipassimaddasaṃ jinaṃ;
Uḷuṅgabhikkhaṃ pādāsiṃ,
dvipadindassa tādino.

Pasannacitto sumano,
abhivādesahaṃ tadā;
Anusaṃsāvayiṃ buddhaṃ,
uttamatthassa pattiyā.

Ekanavutito kappe,
anusaṃsāvayiṃ ahaṃ;
Duggatiṃ nābhijānāmi,
anusaṃsāvanā phalaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā anusaṃsāvako thero imā gāthāyo abhāsitthāti.


Anusaṃsāvakattherassāpadānaṃ dasamaṃ.

Citakapūjakavaggo tiṃsatimo.


Tassuddānaṃ

Citakaṃ pārichatto ca,
saddagosīsasantharaṃ;
Pādo padesaṃ saraṇaṃ,
ambo saṃsāvakopi ca;
Aṭṭhatālīsa gāthāyo,
gaṇitāyo vibhāvibhi.


Atha vagguddānaṃ

Kaṇikāro hatthidado,
ālambaṇudakāsanaṃ;
Tuvaraṃ thomako ceva,
ukkhepaṃ sīsupadhānaṃ.

Paṇṇado citapūjī ca,
gāthāyo ceva sabbaso;
Cattāri ca satānīha,
ekapaññāsameva ca.

Pañcavīsasatā sabbā,
dvāsattati taduttari;
Tisataṃ apadānānaṃ,
gaṇitā atthadassibhi.


Kaṇikāravaggadasakaṃ.


Tatiyasatakaṃ samattaṃ.

16
0

Comments