3.1 Abhijjamānapetavatthu

“Abhijjamāne vārimhi,
gaṅgāya idha gacchasi;
Naggo pubbaddhapetova,
māladhārī alaṅkato;
Kuhiṃ gamissasi peta,
kattha vāso bhavissatī”ti.

“Cundaṭṭhilaṃ gamissāmi,
peto so iti bhāsati;
Antare vāsabhagāmaṃ,
bārāṇasiṃ ca santike”.

Tañca disvā mahāmatto,
koliyo iti vissuto;
Sattuṃ bhattañca petassa,
pītakañca yugaṃ adā.

Nāvāya tiṭṭhamānāya,
kappakassa adāpayi;
Kappakassa padinnamhi,
ṭhāne petassa dissatha.

Tato suvatthavasano,
māladhārī alaṅkato;
Ṭhāne ṭhitassa petassa,
dakkhiṇā upakappatha;
Tasmā dajjetha petānaṃ,
anukampāya punappunaṃ.

Sātunnavasanā eke,
aññe kesanivāsanā;
Petā bhattāya gacchanti,
pakkamanti disodisaṃ.

Dūre eke padhāvitvā,
aladdhāva nivattare;
Chātā pamucchitā bhantā,
bhūmiyaṃ paṭisumbhitā.

Te ca tattha papatitā,
bhūmiyaṃ paṭisumbhitā;
Pubbe akatakalyāṇā,
aggidaḍḍhāva ātape.

“Mayaṃ pubbe pāpadhammā,
gharaṇī kulamātaro;
Santesu deyyadhammesu,
dīpaṃ nākamha attano.

Pahūtaṃ annapānampi,
apissu avakirīyati;
Sammaggate pabbajite,
na ca kiñci adamhase.

Akammakāmā alasā,
Sādukāmā mahagghasā;
Ālopapiṇḍadātāro,
Paṭiggahe paribhāsimhase.

Te gharā tā ca dāsiyo,
tānevābharaṇāni no;
Te aññe paricārenti,
mayaṃ dukkhassa bhāgino.

Veṇī vā avaññā honti,
rathakārī ca dubbhikā;
Caṇḍālī kapaṇā honti,
kappakā ca punappunaṃ.

Yāni yāni nihīnāni,
kulāni kapaṇāni ca;
Tesu tesveva jāyanti,
esā maccharino gati.

Pubbe ca katakalyāṇā,
dāyakā vītamaccharā;
Saggaṃ te paripūrenti,
obhāsenti ca nandanaṃ.

Vejayante ca pāsāde,
ramitvā kāmakāmino;
Uccākulesu jāyanti,
sabhogesu tato cutā.

Kūṭāgāre ca pāsāde,
pallaṅke gonakatthate;
Bījitaṅgā morahatthehi,
kule jātā yasassino.

Aṅkato aṅkaṃ gacchanti,
māladhārī alaṅkatā;
Dhātiyo upatiṭṭhanti,
sāyaṃ pātaṃ sukhesino.

Nayidaṃ akatapuññānaṃ,
katapuññānamevidaṃ;
Asokaṃ nandanaṃ rammaṃ,
tidasānaṃ mahāvanaṃ.

Sukhaṃ akatapuññānaṃ,
idha natthi parattha ca;
Sukhañca katapuññānaṃ,
idha ceva parattha ca.

Tesaṃ sahabyakāmānaṃ,
kattabbaṃ kusalaṃ bahuṃ;
Katapuññā hi modanti,
sagge bhogasamaṅgino”ti.


Abhijjamānapetavatthu paṭhamaṃ.

17
0

Comments