39.7 Kadaliphaladāyakattheraapadāna
“Kaṇikāraṃva jalitaṃ,
puṇṇamāyeva candimaṃ;
Jalantaṃ dīparukkhaṃva,
addasaṃ lokanāyakaṃ.
Kadaliphalaṃ paggayha,
adāsiṃ satthuno ahaṃ;
Pasannacitto sumano,
vanditvāna apakkamiṃ.
Ekattiṃse ito kappe,
yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kadaliphaladāyako thero imā gāthāyo abhāsitthāti.
Kadaliphaladāyakattherassāpadānaṃ sattamaṃ.
160