13.1.8 Takkāriyajātaka

“Ahameva dubbhāsitaṃ bhāsi bālo,
Bhekovaraññe ahimavhāyamāno;
Takkāriye sobbhamimaṃ patāmi,
Na kireva sādhu ativelabhāṇī”.

“Pappoti macco ativelabhāṇī,
Bandhaṃ vadhaṃ sokapariddavañca;
Attānameva garahāsi ettha,
Ācera yaṃ taṃ nikhaṇanti sobbhe”.

“Kimevahaṃ tuṇḍilamanupucchiṃ,
Kareyya saṃ bhātaraṃ kāḷikāyaṃ;
Naggovahaṃ vatthayugañca jīno,
Ayampi attho bahutādisova”.

“Yo yujjhamānānamayujjhamāno,
Meṇḍantaraṃ accupatī kuliṅgo;
So piṃsito meṇḍasirehi tattha,
Ayampi attho bahutādisova.

Caturo janā potthakamaggahesuṃ,
Ekañca posaṃ anurakkhamānā;
Sabbeva te bhinnasirā sayiṃsu,
Ayampi attho bahutādisova.

Ajā yathā veḷugumbasmiṃ baddhā,
Avakkhipantī asimajjhagacchi;
Teneva tassā galakāvakantaṃ,
Ayampi attho bahutādisova”.

“Ime na devā na gandhabbaputtā,
Migā ime atthavasaṃ gatā me;
Ekañca naṃ sāyamāse pacantu,
Ekaṃ punappātarāse pacantu”.

“Sataṃ sahassāni dubhāsitāni,
Kalampi nāgghanti subhāsitassa;
Dubbhāsitaṃ saṅkamāno kileso,
Tasmā tuṇhī kimpurisā na bālyā”.

“Yā mesā byāhāsi pamuñcathetaṃ,
Giriñca naṃ himavantaṃ nayantu;
Imañca kho dentu mahānasāya,
Pātova naṃ pātarāse pacantu”.

“Pajjunnanāthā pasavo,
pasunāthā ayaṃ pajā;
Tvaṃ nāthosi mahārāja,
nāthohaṃ bhariyāya me;
Dvinnamaññataraṃ ñatvā,
mutto gaccheyya pabbataṃ.

Na ve nindā suparivajjayetha,
Nānā janā sevitabbā janinda;
Yeneva eko labhate pasaṃsaṃ,
Teneva añño labhate ninditāraṃ.

Sabbo loko paricitto aticitto,
Sabbo loko cittavā samhi citte;
Paccekacittā puthu sabbasattā,
Kassīdha cittassa vasena vatte”.

“Tuṇhī ahū kimpuriso sabhariyo,
Yo dāni byāhāsi bhayassa bhīto;
So dāni mutto sukhito arogo,
Vācākirevatthavatī narānan”ti.


Takkāriyajātakaṃ aṭṭhamaṃ.

16
0

Comments