2.3.1 Cittalatāvimānavatthu

“Yathā vanaṃ cittalataṃ pabhāsati,
Uyyānaseṭṭhaṃ tidasānamuttamaṃ;
Tathūpamaṃ tuyhamidaṃ vimānaṃ,
Obhāsayaṃ tiṭṭhati antalikkhe.

Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūto,
Daliddo atāṇo kapaṇo kammakaro ahosiṃ;
Jiṇṇe ca mātāpitaro abhāriṃ,
Piyā ca me sīlavanto ahesuṃ;
Annañca pānañca pasannacitto,
Sakkacca dānaṃ vipulaṃ adāsiṃ.

(1118--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Cittalatāvimānaṃ paṭhamaṃ.

15
0

Comments