24.2 Sūkarapotikāvatthu

Yathāpi mūle anupaddave daḷhe,
Chinnopi rukkho punareva rūhati;
Evampi taṇhānusaye anūhate,
Nibbattatī dukkhamidaṃ punappunaṃ.

Yassa chattiṃsati sotā,
manāpasavanā bhusā;
Mahāvahanti duddiṭṭhiṃ,
saṅkappā rāganissitā.

Savanti sabbadhi sotā,
latā uppajja tiṭṭhati;
Tañca disvā lataṃ jātaṃ,
mūlaṃ paññāya chindatha.

Saritāni sinehitāni ca,
Somanassāni bhavanti jantuno;
Te sātasitā sukhesino,
Te ve jātijarūpagā narā.

Tasiṇāya purakkhatā pajā,
Parisappanti sasova bandhito;
Saṃyojanasaṅgasattakā,
Dukkhamupenti punappunaṃ cirāya.

Tasiṇāya purakkhatā pajā,
Parisappanti sasova bandhito;
Tasmā tasiṇaṃ vinodaye,
Ākaṅkhanta virāgamattano.

15
0

Comments