13.1.1 Ambajātaka

“Ahāsi me ambaphalāni pubbe,
Aṇūni thūlāni ca brahmacāri;
Teheva mantehi na dāni tuyhaṃ,
Dumapphalā pātubhavanti brahme”.

“Nakkhattayogaṃ paṭimānayāmi,
Khaṇaṃ muhuttañca mante na passaṃ;
Nakkhattayogañca khaṇañca laddhā,
Addhāharissambaphalaṃ pahūtaṃ”.

“Nakkhattayogaṃ na pure abhāṇi,
Khaṇaṃ muhuttaṃ na pure asaṃsi;
Sayaṃ harī ambaphalaṃ pahūtaṃ,
Vaṇṇena gandhena rasenupetaṃ.

Mantābhijappena pure hi tuyhaṃ,
Dumapphalā pātubhavanti brahme;
Svājja na pāresi jappampi mantaṃ,
Ayaṃ so ko nāma tavajja dhammo”.

“Caṇḍālaputto mama sampadāsi,
Dhammena mante pakatiñca saṃsi;
Mā cassu me pucchito nāmagottaṃ,
Guyhittho atthaṃ vijaheyya manto.

Sohaṃ janindena janamhi puṭṭho,
Makkhābhibhūto alikaṃ abhāṇiṃ;
‘Mantā ime brāhmaṇassā’ti micchā,
Pahīnamanto kapaṇo rudāmi”.

“Eraṇḍā pucimandā vā,
atha vā pālibhaddakā;
Madhuṃ madhutthiko vinde,
so hi tassa dumuttamo.

Khattiyā brāhmaṇā vessā,
suddā caṇḍālapukkusā;
Yamhā dhammaṃ vijāneyya,
so hi tassa naruttamo.

Imassa daṇḍañca vadhañca datvā,
Gale gahetvā khalayātha jammaṃ;
Yo uttamatthaṃ kasirena laddhaṃ,
Mānātimānena vināsayittha”.

“Yathā samaṃ maññamāno pateyya,
Sobbhaṃ guhaṃ narakaṃ pūtipādaṃ;
Rajjūti vā akkame kaṇhasappaṃ,
Andho yathā jotimadhiṭṭhaheyya;
Evampi maṃ tvaṃ khalitaṃ sapañña,
Pahīnamantassa punappadāhi”.

“Dhammena mantaṃ tava sampadāsiṃ,
Tuvampi dhammena pariggahesi;
Pakatimpi te attamano asaṃsiṃ,
Dhamme ṭhitaṃ taṃ na jaheyya manto.

Yo bāla mantaṃ kasirena laddhaṃ,
Yaṃ dullabhaṃ ajja manussaloke;
Kiñcāpi laddhā jīvituṃ appapañño,
Vināsayī alikaṃ bhāsamāno.

Bālassa mūḷhassa akataññuno ca,
Musā bhaṇantassa asaññatassa;
Mante mayaṃ tādisake na dema,
Kuto mantā gaccha na mayha ruccasī”ti.


Ambajātakaṃ paṭhamaṃ.

16
0

Comments