1.2 Dhaniyasutta

“Pakkodano duddhakhīrohamasmi, (iti dhaniyo gopo)
Anutīre mahiyā samānavāso;
Channā kuṭi āhito gini,
_Atha ce patthayasī pavassa deva”. _

“Akkodhano vigatakhilohamasmi, (iti bhagavā)
Anutīre mahiyekarattivāso;
Vivaṭā kuṭi nibbuto gini,
_Atha ce patthayasī pavassa deva”. _

“Andhakamakasā na vijjare, (iti dhaniyo gopo)
Kacche rūḷhatiṇe caranti gāvo;
Vuṭṭhimpi saheyyumāgataṃ,
_Atha ce patthayasī pavassa deva”. _

“Baddhāsi bhisī susaṅkhatā, (iti bhagavā)
Tiṇṇo pāragato vineyya oghaṃ;
Attho bhisiyā na vijjati,
_Atha ce patthayasī pavassa deva”. _

“Gopī mama assavā alolā, (iti dhaniyo gopo)
Dīgharattaṃ saṃvāsiyā manāpā;
Tassā na suṇāmi kiñci pāpaṃ,
_Atha ce patthayasī pavassa deva”. _

“Cittaṃ mama assavaṃ vimuttaṃ, (iti bhagavā)
Dīgharattaṃ paribhāvitaṃ sudantaṃ;
Pāpaṃ pana me na vijjati,
_Atha ce patthayasī pavassa deva”. _

“Attavetanabhatohamasmi, (iti dhaniyo gopo)
Puttā ca me samāniyā arogā;
Tesaṃ na suṇāmi kiñci pāpaṃ,
_Atha ce patthayasī pavassa deva”. _

“Nāhaṃ bhatakosmi kassaci, (iti bhagavā)
Nibbiṭṭhena carāmi sabbaloke;
Attho bhatiyā na vijjati,
_Atha ce patthayasī pavassa deva”. _

“Atthi vasā atthi dhenupā, (iti dhaniyo gopo)
Godharaṇiyo paveṇiyopi atthi;
Usabhopi gavampatīdha atthi,
_Atha ce patthayasī pavassa deva”. _

“Natthi vasā natthi dhenupā, (iti bhagavā)
Godharaṇiyo paveṇiyopi natthi;
Usabhopi gavampatīdha natthi,
_Atha ce patthayasī pavassa deva”. _

“Khilā nikhātā asampavedhī, (iti dhaniyo gopo)
Dāmā muñjamayā navā susaṇṭhānā;
Na hi sakkhinti dhenupāpi chettuṃ,
_Atha ce patthayasī pavassa deva”. _

“Usabhoriva chetva bandhanāni, (iti bhagavā)
Nāgo pūtilataṃva dālayitvā;
Nāhaṃ punupessaṃ gabbhaseyyaṃ,
_Atha ce patthayasī pavassa deva”. _

Ninnañca thalañca pūrayanto,
Mahāmegho pavassi tāvadeva;
Sutvā devassa vassato,
_Imamatthaṃ dhaniyo abhāsatha. _

“Lābhā vata no anappakā,
Ye mayaṃ bhagavantaṃ addasāma;
Saraṇaṃ taṃ upema cakkhuma,
_Satthā no hohi tuvaṃ mahāmuni. _

Gopī ca ahañca assavā,
Brahmacariyaṃ sugate carāmase;
Jātimaraṇassa pāragū,
_Dukkhassantakarā bhavāmase”. _

“Nandati puttehi puttimā, (iti māro pāpimā)
Gomā gohi tatheva nandati;
Upadhī hi narassa nandanā,
_Na hi so nandati yo nirūpadhi”. _

“Socati puttehi puttimā, (iti bhagavā)
Gomā gohi tatheva socati;
Upadhī hi narassa socanā,
_Na hi so socati yo nirūpadhī”ti. _


Dhaniyasuttaṃ dutiyaṃ.

14
0

Comments