4.3.3 Nirayasutta

“Pañcahi, bhikkhave, dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Pāṇātipātī hoti…pe…  surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi, bhikkhave, dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Pāṇātipātā paṭivirato hoti…pe…  surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ sagge”ti.


Tatiyaṃ.

16
0

Comments