49.1 Paṃsukūlasaññakattheraapadāna

“Tisso nāmāsi bhagavā,
sayambhū aggapuggalo;
Paṃsukūlaṃ ṭhapetvāna,
vihāraṃ pāvisī jino.

Vinataṃ dhanumādāya,
bhakkhatthāya cariṃ ahaṃ;
Maṇḍalaggaṃ gahetvāna,
kānanaṃ pāvisiṃ ahaṃ.

Tatthaddasaṃ paṃsukūlaṃ,
dumagge laggitaṃ tadā;
Cāpaṃ tattheva nikkhippa,
sire katvāna añjaliṃ.

Pasannacitto sumano,
vipulāya ca pītiyā;
Buddhaseṭṭhaṃ saritvāna,
paṃsukūlaṃ avandahaṃ.

Dvenavute ito kappe,
paṃsukūlamavandahaṃ;
Duggatiṃ nābhijānāmi,
vandanāya idaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā paṃsukūlasaññako thero imā gāthāyo abhāsitthāti.


Paṃsukūlasaññakattherassāpadānaṃ paṭhamaṃ.

15
0

Comments