9.1.12 Majjhanhikasutta

Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Atha kho tasmiṃ vanasaṇḍe adhivatthā devatā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā tassa bhikkhuno santike imaṃ gāthaṃ abhāsi—

“Ṭhite majjhanhike kāle,
sannisīvesu pakkhisu;
Saṇateva brahāraññaṃ,
taṃ bhayaṃ paṭibhāti maṃ.

Ṭhite majjhanhike kāle,
sannisīvesu pakkhisu;
Saṇateva brahāraññaṃ,
sā rati paṭibhāti man”ti.

15
0

Comments