22.1.10.9 Maddīpabba

Tesaṃ lālappitaṃ sutvā,
tayo vāḷā vane migā;
Sīho byaggho ca dīpi ca,
idaṃ vacanamabravuṃ.

“Mā heva no rājaputtī,
sāyaṃ uñchāto āgamā;
Mā hevamhāka nibbhoge,
heṭhayittha vane migā.

Sīho ce naṃ viheṭheyya,
byaggho dīpi ca lakkhaṇaṃ;
Neva jālīkumārassa,
kuto kaṇhājinā siyā;
Ubhayeneva jīyetha,
patiṃ putte ca lakkhaṇā”.

“Khaṇittikaṃ me patitaṃ,
dakkhiṇakkhi ca phandati;
Aphalā phalino rukkhā,
sabbā muyhanti me disā”.

Tassā sāyanhakālasmiṃ,
assamāgamanaṃ pati;
Atthaṅgatamhi sūriye,
vāḷā panthe upaṭṭhahuṃ.

“Nīce colambate sūriyo,
dūre ca vata assamo;
Yañca nesaṃ ito hassaṃ,
taṃ te bhuñjeyyu bhojanaṃ.

So nūna khattiyo eko,
paṇṇasālāya acchati;
Tosento dārake chāte,
mamaṃ disvā anāyatiṃ.

Te nūna puttakā mayhaṃ,
kapaṇāya varākiyā;
Sāyaṃ saṃvesanākāle,
khīrapītāva acchare.

Te nūna puttakā mayhaṃ,
kapaṇāya varākiyā;
Sāyaṃ saṃvesanākāle,
vāripītāva acchare.

Te nūna puttakā mayhaṃ,
kapaṇāya varākiyā;
Paccuggatā maṃ tiṭṭhanti,
vacchā bālāva mātaraṃ.

Te nūna puttakā mayhaṃ,
kapaṇāya varākiyā;
Paccuggatā maṃ tiṭṭhanti,
haṃsāvuparipallale.

Te nūna puttakā mayhaṃ,
kapaṇāya varākiyā;
Paccuggatā maṃ tiṭṭhanti,
assamassāvidūrato.

Ekāyano ekapatho,
sarā sobbhā ca passato;
Aññaṃ maggaṃ na passāmi,
yena gaccheyya assamaṃ.

Migā namatthu rājāno,
kānanasmiṃ mahabbalā;
Dhammena bhātaro hotha,
maggaṃ me detha yācitā.

Avaruddhassāhaṃ bhariyā,
rājaputtassa sirīmato;
Tañcāhaṃ nātimaññāmi,
rāmaṃ sītāvanubbatā.

Tumhe ca putte passatha,
sāyaṃ saṃvesanaṃ pati;
Ahañca putte passeyyaṃ,
jāliṃ kaṇhājinaṃ cubho.

Bahuñcidaṃ mūlaphalaṃ,
bhakkho cāyaṃ anappako;
Tato upaḍḍhaṃ dassāmi,
maggaṃ me detha yācitā.

Rājaputtī ca no mātā,
rājaputto ca no pitā;
Dhammena bhātaro hotha,
maggaṃ me detha yācitā”.

Tassā lālappamānāya,
bahuṃ kāruññasañhitaṃ;
Sutvā nelapatiṃ vācaṃ,
vāḷā panthā apakkamuṃ.

“Imamhi naṃ padesamhi,
puttakā paṃsukuṇṭhitā;
Paccuggatā maṃ tiṭṭhanti,
vacchā bālāva mātaraṃ.

Imamhi naṃ padesamhi,
puttakā paṃsukuṇṭhitā;
Paccuggatā maṃ tiṭṭhanti,
haṃsāvuparipallale.

Imamhi naṃ padesamhi,
puttakā paṃsukuṇṭhitā;
Paccuggatā maṃ tiṭṭhanti,
assamassāvidūrato.

Dve migā viya ukkaṇṇā,
samantā mabhidhāvino;
Ānandino pamuditā,
vaggamānāva kampare;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.

Chakalīva migī chāpaṃ,
pakkhī muttāva pañjarā;
Ohāya putte nikkhamiṃ,
sīhīvāmisagiddhinī;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.

Idaṃ nesaṃ padakkantaṃ,
nāgānamiva pabbate;
Citakā parikiṇṇāyo,
assamassāvidūrato;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.

Vālikāyapi okiṇṇā,
puttakā paṃsukuṇṭhitā;
Samantā mabhidhāvanti,
te na passāmi dārake.

Ye maṃ pure paccuṭṭhenti,
araññā dūramāyatiṃ;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.

Chakaliṃva migiṃ chāpā,
paccuggantuna mātaraṃ;
Dūre maṃ pavilokenti,
te na passāmi dārake.

Idaṃ nesaṃ kīḷanakaṃ,
patitaṃ paṇḍubeḷuvaṃ;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.

Thanā ca mayhime pūrā,
uro ca sampadālati;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.

Ucchaṅgeko vicināti,
thanamekāvalambati;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.

Yassu sāyanhasamayaṃ,
puttakā paṃsukuṇṭhitā;
Ucchaṅge me vivattanti,
te na passāmi dārake.

Ayaṃ so assamo pubbe,
samajjo paṭibhāti maṃ;
Tyajja putte apassantyā,
bhamate viya assamo.

Kimidaṃ appasaddova,
assamo paṭibhāti maṃ;
Kākolāpi na vassanti,
matā me nūna dārakā.

Kimidaṃ appasaddova,
assamo paṭibhāti maṃ;
Sakuṇāpi na vassanti,
matā me nūna dārakā.

Kimidaṃ tuṇhibhūtosi,
api ratteva me mano;
Kākolāpi na vassanti,
matā me nūna dārakā.

Kimidaṃ tuṇhibhūtosi,
api ratteva me mano;
Sakuṇāpi na vassanti,
matā me nūna dārakā.

Kacci nu me ayyaputta,
migā khādiṃsu dārake;
Araññe iriṇe vivane,
kena nītā me dārakā.

Adu te pahitā dūtā,
adu suttā piyaṃvadā;
Adu bahi no nikkhantā,
khiḍḍāsu pasutā nu te.

Nevāsaṃ kesā dissanti,
hatthapādā ca jālino;
Sakuṇānañca opāto,
kena nītā me dārakā.

Idaṃ tato dukkhataraṃ,
sallaviddho yathā vaṇo;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.

Idampi dutiyaṃ sallaṃ,
kampeti hadayaṃ mama;
Yañca putte na passāmi,
tvañca maṃ nābhibhāsasi.

Ajjeva me imaṃ rattiṃ,
rājaputta na saṃsasi;
Maññe okkantasantaṃ maṃ,
pāto dakkhisi no mataṃ”.

“Nūna maddī varārohā,
rājaputtī yasassinī;
Pāto gatāsi uñchāya,
kimidaṃ sāyamāgatā”.

“Nanu tvaṃ saddamassosi,
ye saraṃ pātumāgatā;
Sīhassapi nadantassa,
byagghassa ca nikujjitaṃ.

Ahu pubbanimittaṃ me,
vicarantyā brahāvane;
Khaṇitto me hatthā patito,
uggīvañcāpi aṃsato.

Tadāhaṃ byathitā bhītā,
puthu katvāna pañjaliṃ;
Sabbadisā namassissaṃ,
api sotthi ito siyā.

Mā heva no rājaputto,
hato sīhena dīpinā;
Dārakā vā parāmaṭṭhā,
acchakokataracchihi.

Sīho byaggho ca dīpi ca,
tayo vāḷā vane migā;
Te maṃ pariyāvaruṃ maggaṃ,
tena sāyamhi āgatā.

Ahaṃ patiñca putte ca,
āceramiva māṇavo;
Anuṭṭhitā divārattiṃ,
jaṭinī brahmacārinī.

Ajināni paridahitvā,
vanamūlaphalahāriyā;
Vicarāmi divārattiṃ,
tumhaṃ kāmā hi puttakā.

Ahaṃ suvaṇṇahaliddiṃ,
ābhataṃ paṇḍubeḷuvaṃ;
Rukkhapakkāni cāhāsiṃ,
ime vo putta kīḷanā.

Imaṃ mūlāḷivattakaṃ,
sālukaṃ ciñcabhedakaṃ;
Bhuñja khuddehi saṃyuttaṃ,
saha puttehi khattiya.

Padumaṃ jālino dehi,
kumudañca kumāriyā;
Māline passa naccante,
sivi puttāni avhaya.

Tato kaṇhājināyapi,
nisāmehi rathesabha;
Mañjussarāya vagguyā,
assamaṃ upayantiyā.

Samānasukhadukkhamhā,
raṭṭhā pabbājitā ubho;
Api sivi putte passesi,
jāliṃ kaṇhājinaṃ cubho.

Samaṇe brāhmaṇe nūna,
brahmacariyaparāyaṇe;
Ahaṃ loke abhissapiṃ,
sīlavante bahussute;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.

Ime te jambukā rukkhā,
vedisā sinduvārakā;
Vividhāni rukkhajātāni,
te kumārā na dissare.

Assatthā panasā ceme,
nigrodhā ca kapitthanā;
Vividhāni phalajātāni,
te kumārā na dissare.

Ime tiṭṭhanti ārāmā,
ayaṃ sītūdakā nadī;
Yatthassu pubbe kīḷiṃsu,
te kumārā na dissare.

Vividhāni pupphajātāni,
asmiṃ uparipabbate;
Yānassu pubbe dhāriṃsu,
te kumārā na dissare.

Vividhāni phalajātāni,
asmiṃ uparipabbate;
Yānassu pubbe bhuñjiṃsu,
te kumārā na dissare.

Ime te hatthikā assā,
balībaddā ca te ime;
Yehissu pubbe kīḷiṃsu,
te kumārā na dissare.

Ime sāmā sasolūkā,
bahukā kadalīmigā;
Yehissu pubbe kīḷiṃsu,
te kumārā na dissare.

Ime haṃsā ca koñcā ca,
mayūrā citrapekhuṇā;
Yehissu pubbe kīḷiṃsu,
te kumārā na dissare.

Imā tā vanagumbāyo,
pupphitā sabbakālikā;
Yatthassu pubbe kīḷiṃsu,
te kumārā na dissare.

Imā tā pokkharaṇī rammā,
cakkavākūpakūjitā;
Mandālakehi sañchannā,
padumuppalakehi ca;
Yatthassu pubbe kīḷiṃsu,
te kumārā na dissare.

Na te kaṭṭhāni bhinnāni,
na te udakamāhaṭaṃ;
Aggipi te na hāpito,
kiṃ nu mandova jhāyasi.

Piyo piyena saṅgamma,
samo me byapahaññati;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.

Na kho no deva passāmi,
yena te nīhatā matā;
Kākolāpi na vassanti,
matā me nūna dārakā.

Na kho no deva passāmi,
yena te nīhatā matā;
Sakuṇāpi na vassanti,
matā me nūna dārakā”.

Sā tattha paridevitvā,
pabbatāni vanāni ca;
Punadevassamaṃ gantvā,
rodi sāmikasantike.

“Na kho no deva passāmi,
yena te nīhatā matā;
Kākolāpi na vassanti,
matā me nūna dārakā.

Na kho no deva passāmi,
yena te nīhatā matā;
Sakuṇāpi na vassanti,
matā me nūna dārakā.

Na kho no deva passāmi,
yena te nīhatā matā;
Vicarantī rukkhamūlesu,
pabbatesu guhāsu ca”.

Iti maddī varārohā,
rājaputtī yasassinī;
Bāhā paggayha kanditvā,
tattheva patitā chamā.

Tamajjhapattaṃ rājaputtiṃ,
udakenābhisiñcatha;
Assatthaṃ naṃ viditvāna,
atha naṃ etadabravi.

“Ādiyeneva te maddi,
dukkhaṃ nakkhātumicchisaṃ;
Daliddo yācako vuḍḍho,
brāhmaṇo gharamāgato.

Tassa dinnā mayā puttā,
maddi mā bhāyi assasa;
Maṃ passa maddi mā putte,
mā bāḷhaṃ paridevasi;
Lacchāma putte jīvantā,
arogā ca bhavāmase.

Putte pasuñca dhaññañca,
yañca aññaṃ ghare dhanaṃ;
Dajjā sappuriso dānaṃ,
disvā yācakamāgataṃ;
Anumodāhi me maddi,
puttake dānamuttamaṃ”.

“Anumodāmi te deva,
puttake dānamuttamaṃ;
Datvā cittaṃ pasādehi,
bhiyyo dānaṃ dado bhava.

Yo tvaṃ maccherabhūtesu,
manussesu janādhipa;
Brāhmaṇassa adā dānaṃ,
sivīnaṃ raṭṭhavaḍḍhano”.

Ninnāditā te pathavī,
saddo te tidivaṅgato;
Samantā vijjutā āguṃ,
girīnaṃva patissutā.

Tassa te anumodanti,
ubho nāradapabbatā;
Indo ca brahmā pajāpati,
somo yamo vessavaṇo;
Sabbe devānumodanti,
tāvatiṃsā saindakā.

Iti maddī varārohā,
rājaputtī yasassinī;
Vessantarassa anumodi,
puttake dānamuttamaṃ.


Maddīpabbaṃ nāma.

14
0

Comments