5.6 Mittākāḷītherīgāthā

“Saddhāya pabbajitvāna,
agārasmānagāriyaṃ;
Vicariṃhaṃ tena tena,
lābhasakkāraussukā.

Riñcitvā paramaṃ atthaṃ,
hīnamatthaṃ asevihaṃ;
Kilesānaṃ vasaṃ gantvā,
sāmaññatthaṃ na bujjhihaṃ.

Tassā me ahu saṃvego,
nisinnāya vihārake;
Ummaggapaṭipannāmhi,
taṇhāya vasamāgatā.

Appakaṃ jīvitaṃ mayhaṃ,
jarā byādhi ca maddati;
Purāyaṃ bhijjati kāyo,
na me kālo pamajjituṃ.

Yathābhūtamavekkhantī,
khandhānaṃ udayabbayaṃ;
Vimuttacittā uṭṭhāsiṃ,
kataṃ buddhassa sāsanan”ti.


…  Mittā kāḷī therī… .

15
0

Comments