19.3 Pācittiya

Kati pācittiyāni,
sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ,
āpajjeyya ekato.

Pañca pācittiyāni,
sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ,
āpajjeyya ekato.

Kati pācittiyāni,
sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ,
āpajjeyya ekato.

Nava pācittiyāni,
sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ,
āpajjeyya ekato.

Kati pācittiyāni,
sabbāni nānāvatthukāni;
Kati vācāya deseyya,
vuttā ādiccabandhunā.

Pañca pācittiyāni,
sabbāni nānāvatthukāni;
Ekavācāya deseyya,
vuttā ādiccabandhunā.

Kati pācittiyāni,
sabbāni nānāvatthukāni;
Kati vācāya deseyya,
vuttā ādiccabandhunā.

Nava pācittiyāni,
sabbāni nānāvatthukāni;
Ekavācāya deseyya,
vuttā ādiccabandhunā.

Kati pācittiyāni,
sabbāni nānāvatthukāni;
Kiñca kittetvā deseyya,
vuttā ādiccabandhunā.

Pañca pācittiyāni,
sabbāni nānāvatthukāni;
Vatthuṃ kittetvā deseyya,
vuttā ādiccabandhunā.

Kati pācittiyāni,
sabbāni nānāvatthukāni;
Kiñca kittetvā deseyya,
vuttā ādiccabandhunā.

Nava pācittiyāni,
sabbāni nānāvatthukāni;
Vatthuṃ kittetvā deseyya,
vuttā ādiccabandhunā.

Yāvatatiyake kati āpattiyo,
Kati vohārapaccayā;
Khādantassa kati āpattiyo,
Kati bhojanapaccayā.

Yāvatatiyake tisso āpattiyo,
Cha vohārapaccayā;
Khādantassa tisso āpattiyo,
Pañca bhojanapaccayā.

Sabbā yāvatatiyakā,
Kati ṭhānāni gacchanti;
Katinañceva āpatti,
Katinaṃ adhikaraṇena ca.

Sabbā yāvatatiyakā,
Pañca ṭhānāni gacchanti;
Pañcannañceva āpatti,
Pañcannaṃ adhikaraṇena ca.

Katinaṃ vinicchayo hoti,
katinaṃ vūpasamena ca;
Katinañceva anāpatti,
katihi ṭhānehi sobhati.

Pañcannaṃ vinicchayo hoti,
pañcannaṃ vūpasamena ca;
Pañcannañceva anāpatti,
tīhi ṭhānehi sobhati.

Kati kāyikā rattiṃ,
Kati kāyikā divā;
Nijjhāyantassa kati āpatti,
Kati piṇḍapātapaccayā.

Dve kāyikā rattiṃ,
Dve kāyikā divā;
Nijjhāyantassa ekā āpatti,
Ekā piṇḍapātapaccayā.

Katānisaṃse sampassaṃ,
paresaṃ saddhāya desaye;
Ukkhittakā kati vuttā,
kati sammāvattanā.

Aṭṭhānisaṃse sampassaṃ,
Paresaṃ saddhāya desaye;
Ukkhittakā tayo vuttā,
Tecattālīsa sammāvattanā.

Kati ṭhāne musāvādo,
kati paramanti vuccati;
Kati pāṭidesanīyā,
katinaṃ desanāya ca.

Pañca ṭhāne musāvādo,
Cuddasa paramanti vuccati;
Dvādasa pāṭidesanīyā,
Catunnaṃ desanāya ca.

Kataṅgiko musāvādo,
kati uposathaṅgāni;
Kati dūteyyaṅgāni,
kati titthiyavattanā.

Aṭṭhaṅgiko musāvādo,
aṭṭha uposathaṅgāni;
Aṭṭha dūteyyaṅgāni,
aṭṭha titthiyavattanā.

Kativācikā upasampadā,
Katinaṃ paccuṭṭhātabbaṃ;
Katinaṃ āsanaṃ dātabbaṃ,
Bhikkhunovādako katihi.

Aṭṭhavācikā upasampadā,
Aṭṭhannaṃ paccuṭṭhātabbaṃ;
Aṭṭhannaṃ āsanaṃ dātabbaṃ,
Bhikkhunovādako aṭṭhahi.

Katinaṃ chejjaṃ hoti,
katinaṃ thullaccayaṃ;
Katinañceva anāpatti,
sabbesaṃ ekavatthukā.

Ekassa chejjaṃ hoti,
catunnaṃ thullaccayaṃ;
Catunnañceva anāpatti,
sabbesaṃ ekavatthukā.

Kati āghātavatthūni,
katihi saṃgho bhijjati;
Katettha paṭhamāpattikā,
ñattiyā karaṇā kati.

Nava āghātavatthūni,
navahi saṃgho bhijjati;
Navettha paṭhamāpattikā,
ñattiyā karaṇā nava.

16
0

Comments