1.2.6 Soṇadinnāvimānavatthu

“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.

Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.

Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi,
yassa kammassidaṃ phalaṃ.

“Soṇadinnāti maṃ aññaṃsu,
nāḷandāyaṃ upāsikā;
Saddhā sīlena sampannā,
saṃvibhāgaratā sadā.

Acchādanañca bhattañca,
senāsanaṃ padīpiyaṃ;
Adāsiṃ ujubhūtesu,
vippasannena cetasā.

Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
aṭṭhaṅgasusamāgataṃ.

Uposathaṃ upavasissaṃ,
sadā sīlesu saṃvutā;
Saññamā saṃvibhāgā ca,
vimānaṃ āvasāmahaṃ.

Pāṇātipātā viratā,
musāvādā ca saññatā;
Theyyā ca aticārā ca,
majjapānā ca ārakā.

Pañcasikkhāpade ratā,
ariyasaccāna kovidā;
Upāsikā cakkhumato,
gotamassa yasassino.

(227--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Soṇadinnāvimānaṃ chaṭṭhaṃ.

16
0

Comments