1.3.10 Pāricchattakavimānavatthu

“Pāricchattake koviḷāre,
ramaṇīye manorame;
Dibbamālaṃ ganthamānā,
gāyantī sampamodasi.

Tassā te naccamānāya,
aṅgamaṅgehi sabbaso;
Dibbā saddā niccharanti,
savanīyā manoramā.

Tassā te naccamānāya,
aṅgamaṅgehi sabbaso;
Dibbā gandhā pavāyanti,
sucigandhā manoramā.

Vivattamānā kāyena,
yā veṇīsu piḷandhanā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.

Vaṭaṃsakā vātadhutā,
vātena sampakampitā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.

Yāpi te sirasmiṃ mālā,
sucigandhā manoramā;
Vāti gandho disā sabbā,
rukkho mañjūsako yathā.

Ghāyase taṃ sucigandhaṃ,
rūpaṃ passasi amānusaṃ;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.

“Pabhassaraṃ accimantaṃ,
vaṇṇagandhena saṃyutaṃ;
Asokapupphamālāhaṃ,
buddhassa upanāmayiṃ.

Tāhaṃ kammaṃ karitvāna,
kusalaṃ buddhavaṇṇitaṃ;
Apetasokā sukhitā,
sampamodāmanāmayā”ti.


Pāricchattakavimānaṃ dasamaṃ.


Tassuddānaṃ

Uḷāro ucchu pallaṅko,
latā ca guttilena ca;
Daddallapesamallikā,
visālakkhi pāricchattako;
Vaggo tena pavuccatīti.


Pāricchattakavaggo tatiyo.

16
0

Comments