2.1.8 Paṭhamasūcivimānavatthu

“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.

Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca,
Nāriyo ca naccanti suvaṇṇachannā.

(946--)

Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.

“Yaṃ dadāti na taṃ hoti,
Yañceva dajjā tañceva seyyo;
Sūci dinnā sūcimeva seyyo.

(950--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Paṭhamasūcivimānaṃ aṭṭhamaṃ.

15
0

Comments