3.3.4 Maccharājacariya

“Punāparaṃ yadā homi,
maccharājā mahāsare;
Uṇhe sūriyasantāpe,
sare udaka khīyatha.

Tato kākā ca gijjhā ca,
kaṅkā kulalasenakā;
Bhakkhayanti divārattiṃ,
macche upanisīdiya.

Evaṃ cintesahaṃ tattha,
saha ñātīhi pīḷito;
‘Kena nu kho upāyena,
ñātī dukkhā pamocaye’.

Vicintayitvā dhammatthaṃ,
saccaṃ addasa passayaṃ;
Sacce ṭhatvā pamocesiṃ,
ñātīnaṃ taṃ atikkhayaṃ.

Anussaritvā sataṃ dhammaṃ,
paramatthaṃ vicintayaṃ;
Akāsiṃ saccakiriyaṃ,
yaṃ loke dhuvasassataṃ.

‘Yato sarāmi attānaṃ,
yato pattosmi viññutaṃ;
Nābhijānāmi sañcicca,
ekapāṇampi hiṃsitaṃ.

Etena saccavajjena,
pajjunno abhivassatu;
Abhitthanaya pajjunna,
nidhiṃ kākassa nāsaya;
Kākaṃ sokāya randhehi,
macche sokā pamocaya’.

Saha kate saccavare,
pajjunno abhigajjiya;
Thalaṃ ninnañca pūrento,
khaṇena abhivassatha.

Evarūpaṃ saccavaraṃ,
katvā vīriyamuttamaṃ;
Vassāpesiṃ mahāmeghaṃ,
saccatejabalassito;
Saccena me samo natthi,
esā me saccapāramī”ti.


Maccharājacariyaṃ dasamaṃ.

15
0

Comments