1.1.6 Nimirājacariya

“Punāparaṃ yadā homi,
mithilāyaṃ puruttame;
Nimi nāma mahārājā,
paṇḍito kusalatthiko.

Tadāhaṃ māpayitvāna,
catussālaṃ catummukhaṃ;
Tattha dānaṃ pavattesiṃ,
migapakkhinarādinaṃ.

Acchādanañca sayanaṃ,
annaṃ pānañca bhojanaṃ;
Abbocchinnaṃ karitvāna,
mahādānaṃ pavattayiṃ.

Yathāpi sevako sāmiṃ,
dhanahetumupāgato;
Kāyena vācā manasā,
ārādhanīyamesati.

Tathevāhaṃ sabbabhave,
pariyesissāmi bodhijaṃ;
Dānena satte tappetvā,
icchāmi bodhimuttaman”ti.


Nimirājacariyaṃ chaṭṭhaṃ.

15
0

Comments