10.2 Sucintikattheraapadāna

“Tissassa lokanāthassa,
suddhapīṭhamadāsahaṃ;
Haṭṭho haṭṭhena cittena,
buddhassādiccabandhuno.

Aṭṭhārase ito kappe,
rājā āsiṃ mahāruci;
Bhogo ca vipulo āsi,
sayanañca anappakaṃ.

Pīṭhaṃ buddhassa datvāna,
vippasannena cetasā;
Anubhomi sakaṃ kammaṃ,
pubbe sukatamattano.

Dvenavute ito kappe,
yaṃ pīṭhamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
pīṭhadānassidaṃ phalaṃ.

Aṭṭhatiṃse ito kappe,
tayo te cakkavattino;
Ruci uparuci ceva,
mahāruci tatiyako.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sucintiko thero imā gāthāyo abhāsitthāti.


Sucintikattherassāpadānaṃ dutiyaṃ.

16
0

Comments