11.8 Āsanupaṭṭhāhakattheraapadāna

“Kānanaṃ vanamogayha,
appasaddaṃ nirākulaṃ;
Sīhāsanaṃ mayā dinnaṃ,
atthadassissa tādino.

Mālāhatthaṃ gahetvāna,
katvā ca naṃ padakkhiṇaṃ;
Satthāraṃ payirupāsitvā,
pakkāmiṃ uttarāmukho.

Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Sannibbāpemi attānaṃ,
bhavā sabbe samūhatā.

Aṭṭhārasakappasate,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
sīhāsanassidaṃ phalaṃ.

Ito sattakappasate,
sannibbāpaka khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā āsanupaṭṭhāhako thero imā gāthāyo abhāsitthāti.


Āsanupaṭṭhāhakattherassāpadānaṃ aṭṭhamaṃ.

17
0

Comments