11.3 Uppalahatthiyattheraapadāna

“Tivarāyaṃ nivāsīhaṃ,
ahosiṃ māliko tadā;
Addasaṃ virajaṃ buddhaṃ,
siddhatthaṃ lokapūjitaṃ.

Pasannacitto sumano,
pupphahatthamadāsahaṃ;
Yattha yatthupapajjāmi,
tassa kammassa vāhasā.

Anubhomi phalaṃ iṭṭhaṃ,
pubbe sukatamattano;
Parikkhitto sumallehi,
pupphadānassidaṃ phalaṃ.

Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphapūjāyidaṃ phalaṃ.

Catunnavutupādāya,
ṭhapetvā vattamānakaṃ;
Pañcarājasatā tattha,
najjasamasanāmakā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā uppalahatthiyo thero imā gāthāyo abhāsitthāti.


Uppalahatthiyattherassāpadānaṃ tatiyaṃ.

16
0

Comments