11.3 Uppalahatthiyattheraapadāna
“Tivarāyaṃ nivāsīhaṃ,
ahosiṃ māliko tadā;
Addasaṃ virajaṃ buddhaṃ,
siddhatthaṃ lokapūjitaṃ.
Pasannacitto sumano,
pupphahatthamadāsahaṃ;
Yattha yatthupapajjāmi,
tassa kammassa vāhasā.
Anubhomi phalaṃ iṭṭhaṃ,
pubbe sukatamattano;
Parikkhitto sumallehi,
pupphadānassidaṃ phalaṃ.
Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphapūjāyidaṃ phalaṃ.
Catunnavutupādāya,
ṭhapetvā vattamānakaṃ;
Pañcarājasatā tattha,
najjasamasanāmakā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā uppalahatthiyo thero imā gāthāyo abhāsitthāti.
Uppalahatthiyattherassāpadānaṃ tatiyaṃ.
160