1.1.2.4.2 Kosiyavagga

Kosiyamissakaṃ santhataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.

Suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.

Anādiyitvā tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.

Anuvassaṃ santhataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.

Anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.

Eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmento dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ.

Aññātikāya bhikkhuniyā eḷakalomāni dhovāpento dve āpattiyo āpajjati. Dhovāpeti, payoge dukkaṭaṃ; dhovāpite nissaggiyaṃ pācittiyaṃ.

Rūpiyaṃ paṭiggaṇhanto dve āpattiyo āpajjati. Gaṇhāti, payoge dukkaṭaṃ; gahite nissaggiyaṃ pācittiyaṃ.

Nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjanto dve āpattiyo āpajjati. Samāpajjati, payoge dukkaṭaṃ; samāpanne nissaggiyaṃ pācittiyaṃ.

Nānappakārakaṃ kayavikkayaṃ samāpajjanto dve āpattiyo āpajjati. Samāpajjati, payoge dukkaṭaṃ; samāpanne nissaggiyaṃ pācittiyaṃ.


Kosiyavaggo dutiyo.

14
0

Comments