12.10 Jātipūjakattheraapadāna

“Jāyantassa vipassissa,
āloko vipulo ahu;
Pathavī ca pakampittha,
sasāgarā sapabbatā.

Nemittā ca viyākaṃsu,
buddho loke bhavissati;
Aggo ca sabbasattānaṃ,
janataṃ uddharissati.

Nemittānaṃ suṇitvāna,
jātipūjamakāsahaṃ;
Edisā pūjanā natthi,
yādisā jātipūjanā.

Saṅkharitvāna kusalaṃ,
sakaṃ cittaṃ pasādayiṃ;
Jātipūjaṃ karitvāna,
tattha kālaṅkato ahaṃ.

Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Sabbe satte abhibhomi,
jātipūjāyidaṃ phalaṃ.

Dhātiyo maṃ upaṭṭhanti,
mama cittavasānugā;
Na tā sakkonti kopetuṃ,
jātipūjāyidaṃ phalaṃ.

Ekanavutito kappe,
yaṃ pūjamakariṃ tadā;
Duggatiṃ nābhijānāmi,
jātipūjāyidaṃ phalaṃ.

Supāricariyā nāma,
catuttiṃsa janādhipā;
Ito tatiyakappamhi,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā jātipūjako thero imā gāthāyo abhāsitthāti.


Jātipūjakattherassāpadānaṃ dasamaṃ.


Mahāparivāravaggo dvādasamo.


Tassuddānaṃ

Parivārasumaṅgalā,
saraṇāsanapupphiyā;
Citapūjī buddhasaññī,
maggupaṭṭhānajātinā;
Gāthāyo navuti vuttā,
gaṇitāyo vibhāvihi.

15
0

Comments