4.3 Nandakapetavatthu

Rājā piṅgalako nāma,
Suraṭṭhānaṃ adhipati ahu;
Moriyānaṃ upaṭṭhānaṃ gantvā,
Suraṭṭhaṃ punarāgamā.

Uṇhe majjhanhike kāle,
Rājā paṅkaṃ upāgami;
Addasa maggaṃ ramaṇīyaṃ,
Petānaṃ taṃ vaṇṇupathaṃ.

Sārathiṃ āmantayī rājā—

“Ayaṃ maggo ramaṇīyo,
khemo sovatthiko sivo;
Iminā sārathi yāma,
suraṭṭhānaṃ santike ito”.

Tena pāyāsi soraṭṭho,
senāya caturaṅginiyā;
Ubbiggarūpo puriso,
soraṭṭhaṃ etadabravi.

“Kummaggaṃ paṭipannamhā,
bhiṃsanaṃ lomahaṃsanaṃ;
Purato dissati maggo,
pacchato ca na dissati.

Kummaggaṃ paṭipannamhā,
yamapurisāna santike;
Amānuso vāyati gandho,
ghoso suyyati dāruṇo”.

Saṃviggo rājā soraṭṭho,
sārathiṃ etadabravi;
“Kummaggaṃ paṭipannamhā,
bhiṃsanaṃ lomahaṃsanaṃ;
Purato dissati maggo,
pacchato ca na dissati.

Kummaggaṃ paṭipannamhā,
yamapurisāna santike;
Amānuso vāyati gandho,
ghoso suyyati dāruṇo”.

Hatthikkhandhaṃ samāruyha,
Olokento catuddisaṃ;
Addasa nigrodhaṃ ramaṇīyaṃ,
Pādapaṃ chāyāsampannaṃ;
Nīlabbhavaṇṇasadisaṃ,
Meghavaṇṇasirīnibhaṃ.

Sārathiṃ āmantayī rājā,
“kiṃ eso dissati brahā;
Nīlabbhavaṇṇasadiso,
meghavaṇṇasirīnibho”.

“Nigrodho so mahārāja,
pādapo chāyāsampanno;
Nīlabbhavaṇṇasadiso,
meghavaṇṇasirīnibho”.

Tena pāyāsi soraṭṭho,
yena so dissate brahā;
Nīlabbhavaṇṇasadiso,
meghavaṇṇasirīnibho.

Hatthikkhandhato oruyha,
rājā rukkhaṃ upāgami;
Nisīdi rukkhamūlasmiṃ,
sāmacco saparijjano;
Pūraṃ pānīyasarakaṃ,
pūve vitte ca addasa.

Puriso ca devavaṇṇī,
sabbābharaṇabhūsito;
Upasaṅkamitvā rājānaṃ,
soraṭṭhaṃ etadabravi.

“Svāgataṃ te mahārāja,
atho te adurāgataṃ;
Pivatu devo pānīyaṃ,
pūve khāda arindama”.

Pivitvā rājā pānīyaṃ,
sāmacco saparijjano;
Pūve khāditvā pitvā ca,
soraṭṭho etadabravi.

“Devatā nusi gandhabbo,
adu sakko purindado;
Ajānantā taṃ pucchāma,
kathaṃ jānemu taṃ mayan”ti.

“Nāmhi devo na gandhabbo,
nāpi sakko purindado;
Peto ahaṃ mahārāja,
suraṭṭhā idha māgato”ti.

“Kiṃsīlo kiṃsamācāro,
suraṭṭhasmiṃ pure tuvaṃ;
Kena te brahmacariyena,
ānubhāvo ayaṃ tavā”ti.

“Taṃ suṇohi mahārāja,
arindama raṭṭhavaḍḍhana;
Amaccā pārisajjā ca,
brāhmaṇo ca purohito.

Suraṭṭhasmiṃ ahaṃ deva,
puriso pāpacetaso;
Micchādiṭṭhi ca dussīlo,
kadariyo paribhāsako.

Dadantānaṃ karontānaṃ,
vārayissaṃ bahujjanaṃ;
Aññesaṃ dadamānānaṃ,
antarāyakaro ahaṃ.

Vipāko natthi dānassa,
saṃyamassa kuto phalaṃ;
Natthi ācariyo nāma,
adantaṃ ko damessati.

Samatulyāni bhūtāni,
kuto jeṭṭhāpacāyiko;
Natthi balaṃ vīriyaṃ vā,
kuto uṭṭhānaporisaṃ.

Natthi dānaphalaṃ nāma,
na visodheti verinaṃ;
Laddheyyaṃ labhate macco,
niyatipariṇāmajaṃ.

Natthi mātā pitā bhātā,
loko natthi ito paraṃ;
Natthi dinnaṃ natthi hutaṃ,
sunihitaṃ na vijjati.

Yopi haneyya purisaṃ,
parassa chindate siraṃ;
Na koci kañci hanati,
sattannaṃ vivaramantare.

Acchejjābhejjo hi jīvo,
Aṭṭhaṃso guḷaparimaṇḍalo;
Yojanānaṃ sataṃ pañca,
Ko jīvaṃ chettumarahati.

Yathā suttaguḷe khitte,
nibbeṭhentaṃ palāyati;
Evamevaṃ ca so jīvo,
nibbeṭhento palāyati.

Yathā gāmato nikkhamma,
aññaṃ gāmaṃ pavīsati;
Evamevaṃ ca so jīvo,
aññaṃ bondiṃ pavīsati.

Yathā gehato nikkhamma,
aññaṃ gehaṃ pavīsati;
Evamevaṃ ca so jīvo,
aññaṃ bondiṃ pavīsati.

Cullāsīti mahākappino,
satasahassāni hi;
Ye bālā ye ca paṇḍitā,
saṃsāraṃ khepayitvāna;
Dukkhassantaṃ karissare.

Mitāni sukhadukkhāni,
doṇehi piṭakehi ca;
Jino sabbaṃ pajānāti,
sammūḷhā itarā pajā.

Evaṃdiṭṭhi pure āsiṃ,
sammūḷho mohapāruto;
Micchādiṭṭhi ca dussīlo,
kadariyo paribhāsako.

Oraṃ me chahi māsehi,
kālakiriyā bhavissati;
Ekantakaṭukaṃ ghoraṃ,
nirayaṃ papatissahaṃ.

Catukkaṇṇaṃ catudvāraṃ,
vibhattaṃ bhāgaso mitaṃ;
Ayopākārapariyantaṃ,
ayasā paṭikujjitaṃ.

Tassa ayomayā bhūmi,
jalitā tejasā yutā;
Samantā yojanasataṃ,
pharitvā tiṭṭhati sabbadā.

Vassāni satasahassāni,
ghoso suyyati tāvade;
Lakkho eso mahārāja,
satabhāgavassakoṭiyo.

Koṭisatasahassāni,
niraye paccare janā;
Micchādiṭṭhī ca dussīlā,
ye ca ariyūpavādino.

Tatthāhaṃ dīghamaddhānaṃ,
dukkhaṃ vedissa vedanaṃ;
Phalaṃ pāpassa kammassa,
tasmā socāmahaṃ bhusaṃ.

Taṃ suṇohi mahārāja,
arindama raṭṭhavaḍḍhana;
Dhītā mayhaṃ mahārāja,
uttarā bhaddamatthu te.

Karoti bhaddakaṃ kammaṃ,
sīlesuposathe ratā;
Saññatā saṃvibhāgī ca,
vadaññū vītamaccharā.

Akhaṇḍakārī sikkhāya,
suṇhā parakulesu ca;
Upāsikā sakyamunino,
sambuddhassa sirīmato.

Bhikkhu ca sīlasampanno,
gāmaṃ piṇḍāya pāvisi;
Okkhittacakkhu satimā,
guttadvāro susaṃvuto.

Sapadānaṃ caramāno,
agamā taṃ nivesanaṃ;
‘Tamaddasa mahārāja,
uttarā bhaddamatthu te’.

Pūraṃ pānīyasarakaṃ,
pūve vitte ca sā adā;
‘Pitā me kālakato bhante,
tassetaṃ upakappatu’.

Samanantarānuddiṭṭhe,
vipāko udapajjatha;
Bhuñjāmi kāmakāmīhaṃ,
rājā vessavaṇo yathā.

Taṃ suṇohi mahārāja,
arindama raṭṭhavaḍḍhana;
Sadevakassa lokassa,
buddho aggo pavuccati;
Taṃ buddhaṃ saraṇaṃ gaccha,
saputtadāro arindama.

Aṭṭhaṅgikena maggena,
phusanti amataṃ padaṃ;
Taṃ dhammaṃ saraṇaṃ gaccha,
saputtadāro arindama.

Cattāro ca paṭipannā,
cattāro ca phale ṭhitā;
Esa saṃgho ujubhūto,
paññāsīlasamāhito;
Taṃ saṃghaṃ saraṇaṃ gaccha,
saputtadāro arindama.

Pāṇātipātā viramassu khippaṃ,
Loke adinnaṃ parivajjayassu;
Amajjapo mā ca musā abhāṇi,
Sakena dārena ca hohi tuṭṭho”ti.

“Atthakāmosi me yakkha,
hitakāmosi devate;
Karomi tuyhaṃ vacanaṃ,
tvaṃsi ācariyo mama.

Upemi saraṇaṃ buddhaṃ,
dhammañcāpi anuttaraṃ;
Saṃghañca naradevassa,
gacchāmi saraṇaṃ ahaṃ.

Pāṇātipātā viramāmi khippaṃ,
Loke adinnaṃ parivajjayāmi;
Amajjapo no ca musā bhaṇāmi,
Sakena dārena ca homi tuṭṭho.

Ophuṇāmi mahāvāte,
nadiyā sīghagāmiyā;
Vamāmi pāpikaṃ diṭṭhiṃ,
buddhānaṃ sāsane rato”.

Idaṃ vatvāna soraṭṭho,
viramitvā pāpadassanā;
Namo bhagavato katvā,
pāmokkho rathamāruhīti.


Nandakapetavatthu tatiyaṃ.

15
0

Comments