1.4.9 Pītavimānavatthu

“Pītavatthe pītadhaje,
pītālaṅkārabhūsite;
Pītacandanalittaṅge,
pītauppalamālinī.

Pītapāsādasayane,
pītāsane pītabhājane;
Pītachatte pītarathe,
pītasse pītabījane.

Kiṃ kammamakarī bhadde,
pubbe mānusake bhave;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.

“Kosātakī nāma latatthi bhante,
Tittikā anabhicchitā;
Tassā cattāri pupphāni,
Thūpaṃ abhihariṃ ahaṃ.

Satthu sarīramuddissa,
vippasannena cetasā;
Nāssa maggaṃ avekkhissaṃ,
na taggamanasā satī.

Tato maṃ avadhī gāvī,
thūpaṃ apattamānasaṃ;
Tañcāhaṃ abhisañceyyaṃ,
bhiyyo nūna ito siyā.

Tena kammena devinda,
maghavā devakuñjara;
Pahāya mānusaṃ dehaṃ,
tava sahabyamāgatā”ti.

Idaṃ sutvā tidasādhipati,
Maghavā devakuñjaro;
Tāvatiṃse pasādento,
Mātaliṃ etadabravi.

“Passa mātali accheraṃ,
cittaṃ kammaphalaṃ idaṃ;
Appakampi kataṃ deyyaṃ,
puññaṃ hoti mahapphalaṃ.

Natthi citte pasannamhi,
appakā nāma dakkhiṇā;
Tathāgate vā sambuddhe,
atha vā tassa sāvake.

Ehi mātali amhepi,
bhiyyo bhiyyo mahemase;
Tathāgatassa dhātuyo,
sukho puññāna muccayo.

Tiṭṭhante nibbute cāpi,
same citte samaṃ phalaṃ;
Cetopaṇidhihetu hi,
sattā gacchanti suggatiṃ.

Bahūnaṃ vata atthāya,
uppajjanti tathāgatā;
Yattha kāraṃ karitvāna,
saggaṃ gacchanti dāyakā”ti.


Pītavimānaṃ navamaṃ.

16
0

Comments