1.11 Khadiravaniyarevatattheraapadāna

“Gaṅgā bhāgīrathī nāma,
himavantā pabhāvitā;
Kutitthe nāviko āsiṃ,
orime ca tariṃ ahaṃ.

Padumuttaro nāyako,
sambuddho dvipaduttamo;
Vasī satasahassehi,
gaṅgātīramupāgato.

Bahū nāvā samānetvā,
vaḍḍhakīhi susaṅkhataṃ;
Nāvāya chadanaṃ katvā,
paṭimāniṃ narāsabhaṃ.

Āgantvāna ca sambuddho,
ārūhi tañca nāvakaṃ;
Vārimajjhe ṭhito satthā,
imā gāthā abhāsatha.

‘Yo so tāresi sambuddhaṃ,
saṃghañcāpi anāsavaṃ;
Tena cittappasādena,
devaloke ramissati.

Nibbattissati te byamhaṃ,
sukataṃ nāvasaṇṭhitaṃ;
Ākāse pupphachadanaṃ,
dhārayissati sabbadā.

Aṭṭhapaññāsakappamhi,
tārako nāma khattiyo;
Cāturanto vijitāvī,
cakkavattī bhavissati.

Sattapaññāsakappamhi,
cammako nāma khattiyo;
Uggacchantova sūriyo,
jotissati mahabbalo.

Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tidasā so cavitvāna,
manussattaṃ gamissati;
Revato nāma nāmena,
brahmabandhu bhavissati.

Agārā nikkhamitvāna,
sukkamūlena codito;
Gotamassa bhagavato,
sāsane pabbajissati.

So pacchā pabbajitvāna,
yuttayogo vipassako;
Sabbāsave pariññāya,
nibbāyissatināsavo’.

Vīriyaṃ me dhuradhorayhaṃ,
Yogakkhemādhivāhanaṃ;
Dhāremi antimaṃ dehaṃ,
Sammāsambuddhasāsane.

Satasahasse kataṃ kammaṃ,
phalaṃ dassesi me idha;
Sumutto saravegova,
kilese jhāpayī mama.

Tato maṃ vananirataṃ,
disvā lokantagū muni;
Vanavāsibhikkhūnaggaṃ,
paññapesi mahāmati.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero imā gāthāyo abhāsitthāti.


Khadiravaniyarevatattherassāpadānaṃ navamaṃ.

15
0

Comments