Sattaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte tīṇi, nissaye tīṇi, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, vippayutte tīṇi, atthiyā tīṇi, avigate tīṇi. (Saṃkhittaṃ.)

(Yathā kusalattike nahetumūlakaṃ gaṇitaṃ, evaṃ gaṇetabbaṃ. Yathā kusalattike paccanīyānulomaṃ vitthāritaṃ, evaṃ idaṃ vitthāretabbaṃ.)


Paccanīyānulomaṃ.

Paṭiccavāro.

10
0

Comments