2.3 Hirisutta

Hiriṃ tarantaṃ vijigucchamānaṃ,
Tavāhamasmi iti bhāsamānaṃ;
Sayhāni kammāni anādiyantaṃ,
_Neso mamanti iti naṃ vijaññā. _

Ananvayaṃ piyaṃ vācaṃ,
yo mittesu pakubbati;
Akarontaṃ bhāsamānaṃ,
_parijānanti paṇḍitā. _

Na so mitto yo sadā appamatto,
Bhedāsaṅkī randhamevānupassī;
Yasmiñca seti urasīva putto,
_Sa ve mitto yo parehi abhejjo. _

Pāmujjakaraṇaṃ ṭhānaṃ,
pasaṃsāvahanaṃ sukhaṃ;
Phalānisaṃso bhāveti,
_vahanto porisaṃ dhuraṃ. _

Pavivekarasaṃ pitvā,
Rasaṃ upasamassa ca;
Niddaro hoti nippāpo,
_Dhammapītirasaṃ pivanti. _


Hirisuttaṃ tatiyaṃ.

16
0

Comments