4.5.3 Kuntinījātaka
“Avasimha tavāgāre,
niccaṃ sakkatapūjitā;
Tvameva dānimakari,
handa rāja vajāmahaṃ”.
“Yo ve kate paṭikate,
kibbise paṭikibbise;
Evaṃ taṃ sammatī veraṃ,
vasa kuntini māgamā”.
“Na katassa ca kattā ca,
metti sandhīyate puna;
Hadayaṃ nānujānāti,
gacchaññeva rathesabha”.
“Katassa ceva kattā ca,
metti sandhīyate puna;
Dhīrānaṃ no ca bālānaṃ,
vasa kuntini māgamā”ti.
Kuntinījātakaṃ tatiyaṃ.
160